Sanskrit Sample paper Class – 7

Sanskrit Sample paper Class – 7

किसी भी परीक्षा की तैयारी करने से पहले हमें यह ज्ञात होना चाहिए कि परीक्षा में आने वाले प्रश्न किस प्रकार के होते हैं | एक बार प्रश्न पूछने के तरीके की जानकारी होने के बाद हम अच्छे अंक प्राप्त कर सकते हैं | अब हम एक आदर्श प्रश्न पत्र (Sanskrit Sample paper Class – 7) देखते हैं | इस प्रश्न पत्र के उत्तर अगले अंक में दिए गए है |

आदर्श प्रश्न-पत्रम्

कक्षा – 7

Subject – Sanskrit

समय: – 2:30 होरा                                 अंका: – 60

खण्ड- क (Sanskrit Sample paper Class – 7)

अपठित-अवबोधनम् (9 अंका:)

प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

पुस्तकालय: शब्द: पुस्तक + आलय: पदाभ्यां निर्मित:, तस्य अर्थ: – पुस्तकानाम् गृहम् | अस्माकं पुस्तकालय: नगरस्य रमणीय-स्थाने वर्तते | अस्य भवनं विशालं सुन्दरं च अस्ति | अस्मिन् पुस्तकालये दश-सहस्राणि पुस्तकानि सन्ति तथा च अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति | अनेका: जना:, छात्रा: च आगत्य स्वाध्ययनं कुर्वन्ति | अस्माकं ज्ञान-वर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका अस्ति | पुस्तकालये पुस्तकानाम् अभाव: कदा अपि न अवलोकित: |

I. एकपदेन उत्तरत – (1×3=3)

(i) पुस्तकालय: शब्द: काभ्यां पदाभ्यां निर्मित: अस्ति ?

(ii) अस्मिन् पुस्तकालये कति पुस्तकानि सन्ति ?

(iii) अस्माकं ज्ञान-वर्धनाय बौद्धिकविकासाय च केषाम् महती भूमिका अस्ति ?

II. पूर्ण-वाक्येन उत्तरत – (2×1=2)

(i) अत्र के आगत्य स्वाध्ययनं कुर्वन्ति ?

III. यथानिर्देशं उत्तरत – (3×1=3)

(i) “अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?

(अ) अनेकानि

(ब) प्रतिदिनं

(स) आगच्छन्ति

(द) अत्र

(ii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये विशेषण-पदम् किम् ?

(अ) अस्य

(ब) भवनं

(स) विशालं सुन्दरं

(द) च

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)

खण्ड-ख

रचनात्मक-कार्यम् (12 अंका:)

प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)

ग्रासं, वृक्ष:, धावति, पश्यति, चरति, चलति, धेनु:

 

441,398 Cattle Field Royalty-Free Photos and Stock Images ...

प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)

(i) अहम्           कन्दुकेन            पठसि

(ii) त्वं                पत्रं                   क्रीडति

(iii) स:               फलं                   गच्छामि

(iv) तौ               गृहं                     खादत:

खण्ड-ग

अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×4=4)

(i) इदं बालकस्य ………. अस्ति | (पुस्तकं/ पुस्तकेन)

(ii) वृक्षात् ……….. पतन्ति | (पत्राणि/ पत्रेषु)

(iii) एते ………..सन्ति | ( बालक:/बालका:)

(iv) तत्र अनेका: ……… सन्ति | (जना:/ जनेन)

प्रश्न: 05. उपसर्गं चित्वा लिखत – (1×2=2)

(i) अनुभवति ………..|

(ii) निर्गच्छति ………..|

(iii) प्रभवति ………..|

प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)

(i) 22

(ii) 16

(iii) 35

(iv) 12

द्वादश, षोडश, द्वाविंशति:, पञ्चत्रिंशत्

प्रश्न: 07. अधोलिखितानां शब्दानां कृते मञ्जूषात: चित्वा संस्कृत-पदम् लिखत – (1×4=4)

(i) शिकारी

(ii) मूर्ख

(iii) कच्छुआ

(iv) शत्रु

रिपु:, मूढ़:, कच्छप:, धीवर:

 

प्रश्न: 08. क्रियापदम् चित्वा वाक्यानि पूरयत – (1×3=3)

(i) बालक: गृहं …………| (गच्छति/गच्छन्ति)

(ii) स: फलं ……………..| (खादत:/खादति)

(iii) मयूरा: उपवने ………| (नृत्यन्ति/नृत्यति)

(iv) सा पुस्तकं …………..| ( पठसि/पठति)

खण्ड – घ

पठित-अवबोधनम् (22 अंका:)

प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

अथ एकदा धीवरा: तत्र आगच्छन् | ते अकथियन् – “वयं श्व: मत्स्यकूर्मादीन् मारिष्याम: |” एतत् श्रुत्वा कूर्म: अवदत् – “मित्रे ! किम् युवाभ्यां धीवराणाम् वार्ता श्रुता” ? अधुना किम् अहं करोमि ? हंसौ अवदताम् – “प्रात: यद् उचितं तत्कर्त्तव्यम् |” कूर्म: अवदत् – मैवम् | यद् यथा अहं अन्यं ह्रदं गच्छामि तथा कुरुतम् | हंसौ अवदताम् – आवां किम् करवाव ? कूर्म: अवदत् – अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि |

I. एकपदेन उत्तरत – (1×1=1)

(i) कूर्म: युवाभ्यां सह केन मार्गेण अन्यत्र गन्तुम् इच्छति ?

II. पूर्ण-वाक्येन उत्तरत – (2×2=4)

(i) धीवरा: किम् अकथियन् ?

(ii) कूर्म: केन सह अन्यत्र गन्तुम् इच्छति ?

III. यथानिर्देशं उत्तरत – (3×1=3)

(i) “अथ एकदा धीवरा: तत्र आगच्छन्” अस्मिन् वाक्ये कर्ता क: अस्ति ?

(अ) एकदा

(ब) धीवरा:

(स) आगच्छन्

(द) तत्र

(ii) “आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?

(अ) अन्यत्र

(ब) आकाशमार्गेण

(स) गन्तुम्

(द) इच्छामि

(iii) “आवां किम् करवाव” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?

(अ) करवाव

(ब) किम्

(स) आवां

(द) न किम् अपि

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

पृथिव्याम् त्रीणि रत्नानि  , जलमन्नं सुभाषितम् |

मूढै: पाषाण-खंडेषु , रत्नसंज्ञा विधीयते ||

I. एकपदेन उत्तरत – (1×1=1)

(i) पृथिव्याम् कति रत्नानि ?

II. पूर्ण-वाक्येन उत्तरत – (2×2=4)

(i) पृथिव्याम् कानि रत्नानि ?

(ii) मूढै: कुत्र रत्नसंज्ञा विधीयते ?

III. यथानिर्देशं उत्तरत – (3×1=3)

(i) “पृथिव्याम् त्रीणि रत्नानि” अस्मिन् वाक्ये संख्यापदम् किम् अस्ति ?

(अ) त्रीणि

(ब) रत्नानि

(स) पृथिव्याम्

(द) न किम् अपि

(ii) “रत्नसंज्ञा विधीयते” अत्र क्रियापदम् किम् ?

(अ) संज्ञा

(ब) रत्न

(स) विधीयते

(द) न किम् अपि

(iii) “खंडेषु” अत्र का विभक्ति: ?

(अ) प्रथमा

(ब) सप्तमी

(स) तृतीया

(द) पञ्चमी

प्रश्न: 11. रेखांकित-पदानां प्रश्न-निर्माणं कुरुत – (1×3=3)

(i) वसुन्धरा बहुरत्ना भवति |

(ii) सत्येन वाति वायु: |

(iii) श्रीकण्ठस्य पिता समृद्ध: आसीत् |

प्रश्न: 12. विलोम-पदानि योजयत – (1×3=3)

(i) दुर्बुद्धे:            (क) सुबुद्धे:

(ii) सुखिन:          (ख) दानवा:

(iii) मानवा:         (ग) दुःखिन:

Leave a Comment