Sanskrit Annual Exam-2025 Class-8
यह प्रश्न पत्र Sanskrit Annual Exam-2025 Class-8 (Evening) में आया हुआ है | इसमें कुल 13 प्रश्न है | इसकी सहायता से आप अपने annual exam (Term-2) की तैयारी कर सकते है | इन सभी प्रश्नों के Answers अगले अंक (blog) में दिए गए हैं |
प्रश्न :- 1. अधोलिखितम अनच्छेदं पठित्वा दत्तानां प्रश्नानाम् उत्तराणि लिखत –
पुष्पाणि अतीव मनोहराणि भवन्ति | अस्माकं राष्ट्रीय-पुष्पं कमलम् अस्ति | अस्य उत्पत्ति: पंकात् भवति | अतएव अस्य नाम पंकजम् अपि प्रसिद्धं जातम् | इदं सर्वेषां मनांसि आह्लादयति सर्वेभ्य: च रोचते | कमलं निजसौन्दर्येण सुगन्धिना च वैशिष्ट्यं प्राप्नोति | तस्योपरि भ्रमरा: गुञ्जन्ति | पंके प्रभवति कमलं पंकाद् कदापि न लिप्तं भवति | कमलस्य पत्रे स्थिता: जलबिन्दव: मुक्ता: इव दृश्यन्ते | सरोवरे विकसितानां कमलानां शोभा दर्शनीया भवति | यदा यदा जलस्तरं वर्धते तदा तदा कमलम् अपि उपरि गच्छति | इदं सूचयति यत् संसारे नर: शुभकार्याणि कुर्वन् कदाचिदपि मलिनतया लिप्त: न भवेत् |
अ. एकपदेन उत्तरत – (केवलप्रश्नत्रयम्) 3×1=3
(i) अस्माकं राष्ट्रीय-पुष्पं किम् अस्ति ?
(ii) कस्य उत्पत्ति: पंकात् भवति ?
(iii) कानि अतीव मनोहराणि भवन्ति ?
(iv) कमलस्योपरि के गुञ्जन्ति ?
आ. पर्णू र्णवाक्येन उत्तरत – ( केवलप्रश्न-एकम्) 1×2=2
(i) कमलस्य पत्रे स्थिता: जलबिन्दव: कीदृशा: दृश्यन्ते ?
(ii) सरोवरे विकसितानां कमलानां शोभा कीदृशी भवति ?
स. यथानिर्देशम् उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र अव्ययपदं किम् ?
(क) अतीव
(ख) भवन्ति
(ग) पुष्पाणि
(घ) मनोहराणि
(ii) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र कर्तृपदं किम् ?
(क) पुष्पाणि
(ख) मनोहराणि
(ग) अस्ति
(घ) भवन्ति
(iii) “कमलम्” पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?
(क) पुष्पम्
(ख) जलजम्
(ग) पंजम्
(घ) वारिजम्
(iv) अस्य अनुच्छेदस्य शीर्षकं संस्कृतेन लिखत | 1×1=1
खण्ड: – “ख” (Sanskrit Annual Exam-2025 Class-8)
रचनात्मकलेखनम् (12 अंका:)
प्रश्न 2. चित्रं दृष्ट्वा मञ्जूषात: पदानि चित्वा चत्वारि वाक्यानि लिखत – 4×2=8
यहाँ पर एक उद्यान का चित्र दिया गया है जिसके चारों ओर पेड़-पौधे व पर्वत है तथा बीच में एक सरोवर है |
मञ्जूषा :- {उद्यानस्य, वृक्षा:, खगा:, वर्त्तक:, सरोवरे, भ्रमन्ति, आकाशे, जना:, अस्ति, पर्वता:, सूर्योदय:, इदम्, दृश्यम्}
अथवा
“पुस्तकालय” इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत – 4×2=8
प्रश्न :- 3. पदानाम् मेलनं कृत्वा वाक्यानि लिखत – 4×1=4
शिशव: | वृक्षे | स्मरसि |
वानरौ | जले | पिबन्ति |
त्वम् | दुग्धम् | कूर्दत: |
हंस: | पाठं | तरति |
खण्ड-ग
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न :- 4. अधोलिखित पदेषु सन्धिं संधि-विच्छेदम् कुरुत – (केवलप्रश्नचतुष्टयम्) 3×1=3
(i) सा प्रात: देव + आलयं गच्छति |
(क) देवआलयं
(ख) देवालयं
(ग) देवोलयं
(घ) किमपि न
(ii) प्रात: भानूदय: भवति |
(क) भानु + उदय:
(ख) भानू + उदय:
(ग) भान + उदय:
(घ) भानो + उदय:
(iii) हितोपदेश: नारायणपण्डितस्य कृतिरस्ति |
(क) हितो + पदेश:
(ख) हित + ओपदेश:
(ग) हित + उपदेश:
(घ हित् + उपदेश:
(iv) योग + ईश: स्वपाठं स्मरति |
(क) योगीश:
(ख) योगईश:
(ग) योगिश:
(घ) योगेश:
प्रश्न :- 5. अधोलिखित पदेषु प्रकृति-प्रत्ययं योजयित्वा पदानि लिखत – (केवलप्रश्नचतुष्टयम्) 3×1=3
(i) त्वं कुत्र गत्वा = ……… + ………. क्रीडसि ?
(ii) नायक: निर्देशकं दृश् + तुमुन् = ………… गच्छति |
(iii) श्याम: कन्दुकं नी + क्त्वा = ………. धावति |
(iv) त्वं भोजनं कर्तुं = ………. + ………… गच्छसि |
प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नचतुष्टयम्) 3×1=3
(i) सूर्य: अचल: पृथिवी …………… चला |
(ii) साहित्यरचना …………. सावित्री महीयते |
(iii) इमानि राज्यानि सप्तभगिन्य: ……… किमर्थं कथ्यन्ते |
(iv) प्रात:काले यदा चंचल: वनं गतवान् ……… स: दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एक:व्याघ्र: बद्ध: आसीत् |
मञ्जूषा :- {तदा, इति, च, अपि}
प्रश्न :- 7. मञ्जूषात: अंकानां कृते पदानि चिनुत – (केवलप्रश्नत्रयम्) 3×1=3
(i) 9
(ii) 18
(iii) 28
(iv) 20
मञ्जूषा :- {अष्टाविंशति:, अष्टादश, विंशतिः, नव}
प्रश्न :- 8. (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3
(i) नुनम् अस्मिन् बिले ………….. अस्तीति तर्कयामि | (सिंहौ / सिंह: / सिंहा:)
(ii) एकदा ………… वने जालं विस्तीर्य गृहम् आगतवान् | (स: / तौ / ते)
(iii) ……………. मा खादितुम् इच्छसि | (यूयम् / युवाम् / त्वम्)
(iv) ……………. त्वां मोचयितुम् इच्छामि | (अहं / आवां / वयं)
(ख) उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3
(i) बालका: पुस्तकानि पठित्वा विद्वांस: …………… |
(क) भविष्यति
(ख) भविष्यन्ति
(ग) भवेत्
(घ) भविष्यत:
(ii) सा नारी तत्र न …………… |
(क) गच्छति
(ख) गच्छत:
(ग) गच्छन्ति
(घ) गमिष्यन्ति
(iii) अहं तु विद्यालयं ……………. |
(क) गमिष्याव:
(ख) गमिष्यथ:
(ग) गमिष्यामि
(घ) गमिष्यसि
(iv) एकस्मिन् वने एक: सिंह: …………… |
(क) प्रतिवसति
(ख) प्रतिवसथ:
(ग) प्रतिवससि
(घ) प्रतिवसथ
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न :- 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत् | विधवानां शिरोमुंडनस्य निराकरणाय सा साक्षात् नापितै: मिलिता | फलत: केचन् नापिता: अस्यां रूढौ सहभागिताम् अत्यजन् | एकदा सावित्र्या मार्गे दृष्टं यत् – कूपं निकषा शीर्णवस्त्रावृता: तथाकथिता: निम्नजातीया काश्चित् नार्य: जलं पातुं याचन्ते स्म | उच्चवर्गीया: उपहासं कुर्वन्त: कूपात् जलोद्धरणम् अवारयन् | सावित्री एतत् अपमानं सोढुम् नाशक्नोत् | सा ता: स्त्रिय: निजगृहं नीतवती | तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत | सार्वजनिकोऽयं तडाग: | अस्मात् जलग्रहणे नास्ति जातिबन्धनम् | तया मनुष्याणां समानताया: स्वतंत्रताया: च पक्ष: सर्वदा सर्वथा समर्थित: |
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) सामाजिककुरीतीनां का मुखरं विरोधम् अकरोत् ?
(ii) विधवानां कस्य निराकरणाय सा साक्षात् नापितै: मिलिता ?
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) सावित्री मार्गे किम् दृष्टम् ?
(ii) का ता: स्त्रिय: निजगृहं नीतवती ?
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “नापितै:” अत्र का विभक्ति ?
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) चतुर्थी
(ii) “सा ता: स्त्रिय: निजगृहं नीतवती” अत्र कर्तृपदं किम् ?
(क) सा
(ख) ता:
(ग) निजगृहं
(घ) नीतवती
(iii) “सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्” अत्र क्रियापदं किम् ?
(क) अकरोत्
(ख) सावित्री
(ग) मुखरं
(घ) कुरीतीनां
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
अभिवादनशीलस्य नित्यं वृद्धोपसेविन: |
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ||
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् |
न तस्य निष्कृति: शक्या कर्तुं वर्षशतैरपि ||
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) कस्य चत्वारि वर्धन्ते ?
(ii) मातापितरौ किम् सहेते ?
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) कौ क्लेशं सहेते ?
(ii) अभिवादनशीलस्य कानि चत्वारि वर्धन्ते ?
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) श्लोके “सदा” इत्यस्य पदस्य क: पर्याय: आगत: ?
(क) यश:
(ख) नित्यम्
(ग) तस्य
(घ) किमपि न
(ii) “चत्वारि तस्य वर्धन्ते” अत्र क्रियापदं किम् ?
(क) चत्वारि
(ख) तस्य
(ग) वर्धन्ते
(घ) वर्धते
(iii) “अभिवादनशीलस्य” इति पदे का विभक्ति: ?
(क) प्रथमा
(ख) तृतीया
(ग) चतुर्थी
(घ) षष्ठी
नाट्यांश:
प्रश्न :- 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
(ग्रीष्मर्तौ सांयकाले विद्युदभावे प्रचण्डोष्मणा पीडित: वैभव: गृहात् निष्क्रामति)
वैभव: – अरे परमिन्दर! अपि त्वमपि विद्युदभावेन पीडित: बहिरागत: ?
परमिन्दर – आम् मित्र! एकत: प्रचण्डातपकाल: अन्यतश्च विद्युदभाव: परं बहिरागत्यापि पश्यामि यत् वायुवेग: तु सर्वथाऽवरुद्ध: |
सत्यमेवोक्तम् – प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी | क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायि मूल्य: पवन: ||
विनय: – अरे मित्र! शरीरात् न केवलं स्वेदबिन्दव: अपितु स्वेदधारा: इव प्रस्रवन्ति, स्मृतिपथमायाति शुक्लमहोदयै: रचित: श्लोक: –
तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघा: |
आरक्षिविभागजना इव समये नैव दृश्यन्ते ||
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) क: गृहात् निष्क्रामति ?
(ii) केन पीडित: वैभव: बहिरागत: ?
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) परमिन्दर गृहात् बहिरागत्यापि किं पश्यति ?
(ii) सकलं जगत् केन प्राणिति ?
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “दु:खित:” पदस्य क: पर्याय: अस्ति ?
(क) वैभव:
(ख) पीडित:
(ग) प्रभाव:
(घ) अत्यन्त
(ii) “वैभव: गृहात् निष्क्रामति” अत्र कर्तृ-पदम् किम् ?
(क) वैभव:
(ख) गृहात्
(ग) निष्क्रामति
(घ) किमपि न
(iii) “शुक्लमहोदयै: रचित: श्लोक:” अत्र क्रियापदम् किम् ?
(क) शुक्ल:
(ख) महोदय:
(ग) श्लोक:
(घ) रचित:
प्रश्न :- 12. मञ्जूषात: समुचितानि पदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत – 3×1=3
साहित्यसङ्गीतकलाविहीन:, साक्षात्पशु: पुच्छविषाणहीन: |
तृणन्न खादन्नपि जीवमान:, तद् भागधेयं परमं पशुनाम् ||
अन्वय: – साहित्य-सङ्गीत-कला-विहीन: पुच्छविषाणहीन: (i) ……… | तृणन् न (ii) ………….अपि जीवमान:, तत् (iii) ……… परमं भागधेयम् |
मञ्जूषा – (साक्षात्पशु:, खादन्, पशुनाम्)
प्रश्न :- 13. प्रश्नपत्रात् अतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृतेन लिखत – 2×2=4
(i) श्लोक: ……………………………….|
………………………………..||
(ii) श्लोक: ……………………………..|
……………………………….||