Sanskrit Annual Exam-2025 Class-7

Sanskrit Annual EXAM-2025 Class – 7

Sanskrit Annual Exam-2025 Class-7

यह प्रश्न पत्र Sanskrit Annual Exam-2025 Class-7 (Evening) में आया हुआ है | इसमें कुल 13 प्रश्न है | इसकी सहायता से आप अपने annual (Term-2) की तैयारी कर सकते है |

इस प्रश्न-पत्र के उत्तर नीचे वाले link में दिए गए है |

                                  कक्षा – 7

                         Subject – Sanskrit

समय: – 2:30 होरा                                 अंका: – 60

खण्ड- क

अपठित-अवबोधनम् (8 अंका:)

प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

भारतवर्षे एकस्मिन् वर्षे षड् ऋतव: भवन्ति | ऋतूणाम् क्रमे वसन्तस्य पश्चात् ग्रीष्म-ऋतु: आयाति | ऋतूणाम् क्रम: निरन्तरं चलति | ज्येष्ठ-वैशाख मासयो: च ग्रीष्म-ऋतु: भवति | अस्मिन् ऋतौ सूर्य: तापेन तपति | सर्वे मानवा: व्याकुलताम् अनुभवन्ति | वृक्षाणाम् पत्राणि सूर्यस्य तापेन शुष्यन्ति | नदीनां, कूपस्य सरोवरस्य च जलं शुष्कं भवति | पशव: पक्षिण: च छायायां तिष्ठन्ति | सर्वे शीतलतां वांछन्ति |

अ. एकपदेन उत्तरत – (1×3=3)

(i) भारतदेशे कति ऋतव: भवन्ति ?

(ii) सर्वे कां वांछन्ति ?

(iii) वसन्तस्य पश्चात् क: ऋतु: आयाति ?

(iv) केषां क्रम: निरन्तरं चलति ?

आ. पूर्ण-वाक्येन उत्तरत – (2×1=2)

(i) कयो: मासयो: ग्रीष्म-ऋतु: भवति ?

(ii) ग्रीष्म-ऋतौ केषां जलं शुष्कं भवति ?

इ. यथानिर्देशं उत्तरत – (2×1=2)

(i) “इच्छन्ति” अस्य पदस्य पर्यायपदम् गद्यांशे किम् प्रयुक्तम् ?

(क) अनुभवन्ति

(ख) वांछन्ति

(ग) चलति

(घ) भवति

(ii) “पशव: पक्षिण: च छायायां तिष्ठन्ति” अस्मिन् वाक्ये अव्यय-पदम् किम् ?

(क) च

(ख) पशव:

(ग) पक्षिण:

(घ) तिष्ठन्ति

(iii) “भारतवर्षे एकस्मिन् वर्षे षड् ऋतव: भवन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?

(क) भारतवर्षे

(ख) वर्षे

(ग) भवन्ति

(घ) षड्

ई. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)

खण्ड-ख (Sanskrit Annual Exam-2025 Class-7) 

रचनात्मक-कार्यम् (12 अंका:)

प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)

( यहाँ पर एक कक्षा का चित्र दिया गया है जिसमे बच्चे पढ़ रहे हैं एक अध्यापिका पढ़ा रही है )

मंजूषा – (कक्षाया:, शिक्षिका, छात्रा:, च, श्यामपट्ट:, सुधाखंडेन, लिखति, पुष्पकलशौ, स्त:, लिखन्ति, पठन्ति) 

अथवा

“पुस्तकालय:” इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत –

प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)

(क) छात्रा:         जलं                   क्रीडन्ति

(ख) शिशव:        स्व-पाठं             खादसि

(ग) त्वं               क्रीडांगने            पिबामि

(घ) अहं             फलं                   पठन्ति

खण्ड-ग

अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×3=3)

(i)  ………….. क्रीडाक्षेत्रे कन्दूकेन क्रीडन्ति | (छात्र: / छात्रा:)

(ii) ………….. मधुरं गीतं गायन्ति | (ता: / सा)

(iii) …………. पुस्तकं पठामि | (मम / अहं)

(iv) …………. नम: | (गुरवे / गुरुम्)

प्रश्न: 05. उपसर्गाधारितान् शब्दान् संयोज्य विभज्य वा लिखत – (1×4=4)

(i) प्र + बन्धम्     = ……………….

(ii) आ + दानम् = ……………….

(iii) आगमनम्    = …….. + …….

(iv) अनुगच्छन्ति = …….. + …….

(v) सम् + हार:   = ……………….

प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)

(i) 24   = …………………….

(ii) 48  = …………………….

(iii) 30 = …………………….

(iv) 35 = …………………….

(v) 11  = …………………….

मंजूषा :- (अष्ट चत्वारिंशत्, त्रिंशत्, एकादश, चतुर्विंशति:, पञ्चत्रिंशत्)

प्रश्न: 07. अधोलिखितै: पदै: सह समानार्थक-पदानि योजयत – (1×4=4)

(i) अपने को       = ………………

(ii) रोका हुआ    = ………………

(iii) अन्य का      = ………………

(iv) कष्ट             = ………………

(v) शत्रु = ………………

मंजूषा :- (रिपु:, आत्मानम्, बाधित:, परस्य, दु:खम्)

प्रश्न: 08. क्रियापदम् चित्वा वाक्यानि पूरयत – (1×3=3)

(i) अहं किञ्चिदपि न ………….. | (वदिष्यामि / वदति)

(ii) एक: कुर्म: अपि तत्रैव …………. | वसामि / प्रतिवसति स्म)

(iii) वयं गृहं नीत्वा कूर्मं ……………. | भक्षयति / भक्षयिष्याम:)

(iv) हंसाभ्यां सह कूर्मोऽपि ……….. | उड्डीये / उड्डीयते)

खण्ड – घ 

पठित-अवबोधनम् (22 अंका:)

प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

केचन् कथयन्ति यत् संस्कृतमेव संगणकस्य कृते सर्वोतमा भाषा | अस्या: वाङ्मयम् वेदै:, पुराण-नीतिशास्त्रै:चिकित्सशास्त्रादिभिश्च समृद्धम् अस्ति | कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् | कौटिल्यरचितम् अर्थशास्त्रम् जगति प्रसिद्धम् अस्ति |

अ. एकपदेन उत्तरत – (1×1=1)

(i) संस्कृतं कस्य कृते सर्वोतमा भाषा ?

(ii) कौटिल्यरचितम् किम् जगति प्रसिद्धम् अस्ति ?

आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)

(i) अस्या: वाङ्मयम् कै: समृद्धम् अस्ति ?

(ii) केषां काव्यसौन्दर्यम् अनुपमम् ?

इ. यथानिर्देशं उत्तरत – (2×1=2)

(i) “सर्वोतमा भाषा” इत्यनयो: पदयो: विशेषण-पदम् किम् ?

(क) सर्वोतमा

(ख) भाषा

(ग) प्रसिद्धम्

(घ) पदम्

(ii) “सम्पन्नम्” अस्य पदस्य समानार्थक-पदम् गद्यांशे किम् प्रयुक्तम् ?

(क) वाङ्मयम्

(ख) अनुपमम्

(ग) समृद्धम्

(घ) भाषा

(iii) “केचन् कथयन्ति” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?

(क) केचन्

(ख) वाक्ये

(ग) कथयन्ति

(घ) यत्

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

धेनु: प्रातर्यच्छति दुग्धम् |

शुद्धं स्वच्छं मधुरं स्निग्धम् ||

गहने विपिने व्याघ्रो गर्जति |

उच्चैस्तत्र च सिंह: नर्दति ||

अ. एकपदेन उत्तरत – (1×1=1)

(i) क: प्रात: दुग्धम् यच्छति ?

(ii) क: उच्चैः नर्दति ?

आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)

(i) दुग्धं कथम् अस्ति ?

(ii) व्याघ्र: कुत्र गर्जति ?

इ. यथानिर्देशं उत्तरत – (2×1=2)

(i) “सिंह: उच्चैः नर्दति” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?

(क) सिंह:

(ख) उच्चैः

(ग) नर्दति

(घ) च

(ii) “गहने विपिने” अत्र विशेष्यपदम् किम् ?

(क) विपिने

(ख) गहने

(ग) उच्चैः

(घ) व्याघ्रो

(iii) “सायं” इत्यस्य पदस्य विलोम-पदं पद्यांशे किं प्रयुक्तम् ?

(क) धेनु:

(ख दुग्धं

(ग) प्रात:

(घ) यच्छति

नाट्यांश

प्रश्न: 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

दर्शना – एषा एकस्य गृहस्य सम्पूर्णं कार्यं करोति स्म | स: परिवार: अधुना विदेशं प्रति प्रस्थित: | कार्याभावे अहमेतस्य कार्यमेवान्वेषयामि स्म , येन भवत्सदृशानां कार्यं प्रचलेत् अस्मद्सदृशानां गृहसंचालनाय च धनस्य व्यवस्था भवेत् |

मालिनी – परमेतत्त्तु सर्वथानुचितम् | किम् न जानासि यत् शिक्षा तु सर्वेषाम् बालकानां सर्वासां बालिकानां च मौलिक: अधिकार: ?

अ. एकपदेन उत्तरत – (1×1=1)

(i) का एकस्य गृहस्य सम्पूर्णं कार्यं करोति स्म ?

(ii) स: परिवार: अधुना कं प्रति प्रस्थित: ?

आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)

(i) शिक्षा तु केषां मौलिक: अधिकार: ?

(ii) “परमेतत्त्तु सर्वथानुचितम्” इदं वाक्यं का कथयति ?

इ. यथानिर्देशं उत्तरत – (2×1=2)

(i) “स: परिवार: अधुना विदेशं प्रति प्रस्थित:” इत्यस्मिन् वाक्ये क्रिया-पदं किम् ?

(क) स:

(ख) अधुना

(ग) प्रस्थित:

(घ) परिवार:

(ii) “उचितम्” इत्यस्य पदस्य विलोम-पदं नाट्यांशे किं प्रयुक्तम् ?

(क) अनुचितम्

(ख) धनम्

(ग) अधुना

(घ) परम्

(iii) “एषा एकस्य गृहस्य सम्पूर्णं कार्यं करोति स्म” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?

(क) एकस्य

(ख) एषा

(ग) गृहस्य

(घ) स्म

प्रश्न: 12. रेखांकित-पदानि अधिकृत्य प्रश्न-निर्माणं कुरुत – (1×3=3)

(i) नीडं भुवि अपतत् |

(ii) संस्कृतमेव संगणकस्य कृते सर्वोतमा भाषा |

(iii) उष्ट्र: पृष्ठे भारं वहति |

(iv) सूर्ये उदिते धरणी विहसति |

प्रश्न: 13. प्रश्नपत्रादतिरिच्य पाठ्यपुस्तकात् स्मरणाधारेण यत्किमपि श्लोक-द्वयं लिखत – (2×2=4)

श्लोक: – 1.

श्लोक: – 2.

Leave a Comment