Sanskrit Annual Exam-2025 Answers Class-8
यह प्रश्न पत्र Sanskrit Annual Exam-2025 Class-8 (Evening) में आया हुआ है | इसमें कुल 13 प्रश्न है | इसकी सहायता से आप अपने annual exam (Term-2) की तैयारी कर सकते है | इन सभी प्रश्नों के Answers नीचे दिए गए हैं |
उत्तराणि –
प्रश्न :- 1. अधोलिखितम अनच्छेदं पठित्वा दत्तानां प्रश्नानाम् उत्तराणि लिखत –
अ. एकपदेन उत्तरत – (केवलप्रश्नत्रयम्) 3×1=3
(i) कमलम् |
(ii) अस्य |
(iii) पुष्पाणि |
(iv) भ्रमरा: |
आ. पर्णू र्णवाक्येन उत्तरत – ( केवलप्रश्न-एकम्) 1×2=2
(i) कमलस्य पत्रे स्थिता: जलबिन्दव: मुक्ता: इव दृश्यन्ते |
(ii) सरोवरे विकसितानां कमलानां शोभा दर्शनीया भवति |
स. यथानिर्देशम् उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र अव्ययपदं किम् ?
(क) अतीव |
(ii) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र कर्तृपदं किम् ?
(क) पुष्पाणि |
(iii) “कमलम्” पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?
(ग) पंजम्
इ. अस्य अनुच्छेदस्य शीर्षकं संस्कृतेन लिखत | 1×1=1
शीर्षक: – अस्माकं राष्ट्रीय-पुष्पं |
खण्ड: – “ख”
रचनात्मकलेखनम् (12 अंका:)
प्रश्न 2. चित्रं दृष्ट्वा मञ्जूषात: पदानि चित्वा चत्वारि वाक्यानि लिखत – 4×2=8
यहाँ पर एक उद्यान का चित्र दिया गया है जिसके चारों ओर पेड़-पौधे व पर्वत है तथा बीच में एक सरोवर है |
(i) इदं चित्रम् उद्यानस्य अस्ति |
(ii) उद्याने बहवः वृक्षा: सन्ति |
(iii) आकाशे खगा: उड्डयन्ति |
(iv) सरोवरस्य तटे जना: भ्रमन्ति |
मञ्जूषा :- {उद्यानस्य, वृक्षा:, खगा:, वर्त्तक:, सरोवरे, भ्रमन्ति, आकाशे, जना:, अस्ति, पर्वता:, सूर्योदय:, इदम्, दृश्यम्}
अथवा
“पुस्तकालय” इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत – 4×2=8
(i) मम विद्यालये एकं पुस्तकालयम् अस्ति |
(ii) पुस्तकालये बहूनि पुस्तकानि भवन्ति |
(iii) सर्वे छात्रा: पुस्तकानि पठन्ति |
(iv) पुस्तकालये एक: पुस्तकालय-अधीक्षक: भवति |
प्रश्न :- 3. पदानाम् मेलनं कृत्वा वाक्यानि लिखत – 4×1=4
शिशव: | वृक्षे | स्मरसि |
वानरौ | जले | पिबन्ति |
त्वम् | दुग्धम् | कूर्दत: |
हंस: | पाठं | तरति |
उत्तराणि –
(i) शिशव: दुग्धम् पिबन्ति |
(ii) वानरौ वृक्षे कूर्दत: |
(iii) त्वम् पाठं स्मरसि |
(iv) हंस: जले तरति |
खण्ड-ग (Sanskrit Annual Exam-2025 Answers Class-8)
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न :- 4. अधोलिखित पदेषु सन्धिं संधि-विच्छेदम् कुरुत – (केवलप्रश्नचतुष्टयम्) 3×1=3
उत्तराणि –
(i) सा प्रात: देव + आलयं गच्छति |
(ख) देवालयं
(ii) प्रात: भानूदय: भवति |
(क) भानु + उदय:
(iii) हितोपदेश: नारायणपण्डितस्य कृतिरस्ति |
(ग) हित + उपदेश:
(iv) योग + ईश: स्वपाठं स्मरति |
(घ) योगेश:
प्रश्न :- 5. अधोलिखित पदेषु प्रकृति-प्रत्ययं योजयित्वा पदानि लिखत – (केवलप्रश्नचतुष्टयम्) 3×1=3
उत्तराणि –
(i) गम् + क्त्वा |
(ii) द्रष्टुं |
(iii) नीत्वा |
(iv) कृ + तुमुन् |
प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नचतुष्टयम्) 3×1=3
उत्तराणि –
(i) च |
(ii) अपि |
(iii) इति |
(iv) तदा |
प्रश्न :- 7. मञ्जूषात: अंकानां कृते पदानि चिनुत – (केवलप्रश्नत्रयम्) 3×1=3
उत्तराणि –
(i) 9 = नव |
(ii) 18 = अष्टादश |
(iii) 28 = अष्टाविंशति: |
(iv) 20 = विंशतिः |
प्रश्न :- 8. (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3
उत्तराणि –
(i) सिंह: |
(ii) स: |
(iii) त्वम् |
(iv) अहं |
(ख) उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3
(i) बालका: पुस्तकानि पठित्वा विद्वांस: …………… |
उत्तरम् – (ख) भविष्यन्ति
(ii) सा नारी तत्र न …………… |
उत्तरम् – (क) गच्छति
(iii) अहं तु विद्यालयं ……………. |
उत्तरम् – (ग) गमिष्यामि
(iv) एकस्मिन् वने एक: सिंह: …………… |
उत्तरम् – (क) प्रतिवसति
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न :- 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
उत्तराणि –
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) सावित्री |
(ii) शिरोमुंडनस्य |
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) मार्गे दृष्टं यत् – कूपं निकषा शीर्णवस्त्रावृता: तथाकथिता: निम्नजातीया काश्चित् नार्य: जलं पातुं याचन्ते स्म | उच्चवर्गीया: उपहासं कुर्वन्त: कूपात् जलोद्धरणम् अवारयन् |
(ii) सा ता: स्त्रिय: निजगृहं नीतवती |
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “नापितै:” अत्र का विभक्ति ?
उत्तरम् – (ग) तृतीया
(ii) “सा ता: स्त्रिय: निजगृहं नीतवती” अत्र कर्तृपदं किम् ?
उत्तरम् – (क) सा
(iii) “सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्” अत्र क्रियापदं किम् ?
उत्तरम् – (क) अकरोत्
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
उत्तराणि –
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) तस्य |
(ii) क्लेशं |
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) मातापितरौ क्लेशं सहेते |
(ii) अभिवादनशीलस्य आयुर्विद्या यशो बलम् चत्वारि वर्धन्ते |
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) श्लोके “सदा” इत्यस्य पदस्य क: पर्याय: आगत: ?
उत्तरम् – (ख) नित्यम्
(ii) “चत्वारि तस्य वर्धन्ते” अत्र क्रियापदं किम् ?
उत्तरम् – (ग) वर्धन्ते
(iii) “अभिवादनशीलस्य” इति पदे का विभक्ति: ?
उत्तरम् – (घ) षष्ठी
प्रश्न :- 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
उत्तराणि –
अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1
(i) वैभव: |
(ii) प्रचण्डोष्मणा |
आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2
(i) परमिन्दर गृहात् बहिरागत्यापि पश्यति यत् वायुवेग: तु सर्वथाऽवरुद्ध: |
(ii) सकलं जगत् पवनेन प्राणिति |
इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2
(i) “दु:खित:” पदस्य क: पर्याय: अस्ति ?
उत्तरम् – (ख) पीडित:
(ii) “वैभव: गृहात् निष्क्रामति” अत्र कर्तृ-पदम् किम् ?
उत्तरम् – (क) वैभव:
(iii) “शुक्लमहोदयै: रचित: श्लोक:” अत्र क्रियापदम् किम् ?
उत्तरम् – (घ) रचित:
प्रश्न :- 12. मञ्जूषात: समुचितानि पदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत – 3×1=3
उत्तराणि –
अन्वय: – साहित्य-सङ्गीत-कला-विहीन: पुच्छविषाणहीन: (i) साक्षात्पशु: | तृणन् न (ii) खादन् अपि जीवमान:, तत् (iii) पशुनाम् परमं भागधेयम् |
प्रश्न :- 13. प्रश्नपत्रात् अतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृतेन लिखत – 2×2=4
कोई भी दो श्लोक जो आपकी पुस्तक में है और आपको याद है वे लिख सकते है |
-
Answers Sanskrit Annual EXAM-2025 Class – 7
-
Sanskrit Sample paper Class – 7
-
Sanskrit Sample paper Class –7 Answers
(i) श्लोक: ……………………………….|
………………………………..||
(ii) श्लोक: ……………………………..|
……………………………….||