Sanskrit Annual Exam-2025 Answers Class-8

Sanskrit Annual Exam-2025 Answers Class-8

यह प्रश्न पत्र Sanskrit Annual Exam-2025 Class-8 (Evening) में आया हुआ है | इसमें कुल 13 प्रश्न है | इसकी सहायता से आप अपने annual exam (Term-2) की तैयारी कर सकते है | इन सभी प्रश्नों के Answers नीचे दिए गए हैं |

उत्तराणि –

प्रश्न :- 1. अधोलिखितम अनच्छेदं पठित्वा दत्तानां प्रश्नानाम् उत्तराणि लिखत –

अ. एकपदेन उत्तरत – (केवलप्रश्नत्रयम्) 3×1=3

(i) कमलम् |

(ii) अस्य |

(iii) पुष्पाणि |

(iv) भ्रमरा: |

आ. पर्णू र्णवाक्येन उत्तरत – ( केवलप्रश्न-एकम्) 1×2=2

(i) कमलस्य पत्रे स्थिता: जलबिन्दव: मुक्ता: इव दृश्यन्ते |

(ii) सरोवरे विकसितानां कमलानां शोभा दर्शनीया भवति |

स. यथानिर्देशम् उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र अव्ययपदं किम् ?

(क) अतीव |

(ii) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र कर्तृपदं किम् ?

(क) पुष्पाणि |

(iii) “कमलम्” पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?

(ग) पंजम्

इ. अस्य अनुच्छेदस्य शीर्षकं संस्कृतेन लिखत | 1×1=1

शीर्षक: – अस्माकं राष्ट्रीय-पुष्पं |

खण्ड: – “ख”

रचनात्मकलेखनम् (12 अंका:)

प्रश्न 2. चित्रं दृष्ट्वा मञ्जूषात: पदानि चित्वा चत्वारि वाक्यानि लिखत – 4×2=8

यहाँ पर एक उद्यान का चित्र दिया गया है जिसके चारों ओर पेड़-पौधे व पर्वत है तथा बीच में एक सरोवर है |

(i) इदं चित्रम् उद्यानस्य अस्ति |

(ii) उद्याने बहवः वृक्षा: सन्ति |

(iii) आकाशे खगा: उड्डयन्ति | 

(iv) सरोवरस्य तटे जना: भ्रमन्ति |

मञ्जूषा :- {उद्यानस्य, वृक्षा:, खगा:, वर्त्तक:, सरोवरे, भ्रमन्ति, आकाशे, जना:, अस्ति, पर्वता:, सूर्योदय:, इदम्, दृश्यम्}

अथवा

“पुस्तकालय” इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत – 4×2=8

(i) मम विद्यालये एकं पुस्तकालयम् अस्ति |

(ii) पुस्तकालये बहूनि पुस्तकानि भवन्ति |

(iii) सर्वे छात्रा: पुस्तकानि पठन्ति |

(iv) पुस्तकालये एक: पुस्तकालय-अधीक्षक: भवति |

प्रश्न :- 3. पदानाम् मेलनं कृत्वा वाक्यानि लिखत – 4×1=4

शिशव: वृक्षे स्मरसि
वानरौ जले पिबन्ति
त्वम् दुग्धम् कूर्दत:
हंस: पाठं तरति

उत्तराणि –

(i) शिशव: दुग्धम् पिबन्ति |

(ii) वानरौ वृक्षे कूर्दत: |

(iii) त्वम् पाठं स्मरसि |

(iv) हंस: जले तरति |

खण्ड-ग (Sanskrit Annual Exam-2025 Answers Class-8)

अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न :- 4. अधोलिखित पदेषु सन्धिं संधि-विच्छेदम् कुरुत – (केवलप्रश्नचतुष्टयम्) 3×1=3

उत्तराणि –

(i) सा प्रात: देव + आलयं गच्छति |

(ख) देवालयं

(ii) प्रात: भानूदय: भवति |

(क) भानु + उदय:

(iii) हितोपदेश: नारायणपण्डितस्य कृतिरस्ति |

(ग) हित + उपदेश:

(iv) योग + ईश: स्वपाठं स्मरति |

(घ) योगेश:  

प्रश्न :- 5. अधोलिखित पदेषु प्रकृति-प्रत्ययं योजयित्वा पदानि लिखत – (केवलप्रश्नचतुष्टयम्) 3×1=3

उत्तराणि –

(i) गम् + क्त्वा |

(ii) द्रष्टुं |

(iii) नीत्वा |

(iv) कृ + तुमुन् |

प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नचतुष्टयम्) 3×1=3

उत्तराणि –

(i) च |

(ii) अपि |

(iii) इति |

(iv) तदा |

प्रश्न :- 7. मञ्जूषात: अंकानां कृते पदानि चिनुत – (केवलप्रश्नत्रयम्) 3×1=3

उत्तराणि –

(i) 9     = नव |

(ii) 18 = अष्टादश |

(iii) 28 = अष्टाविंशति: |

(iv) 20 = विंशतिः |

प्रश्न :- 8. (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3

उत्तराणि –

(i) सिंह: |

(ii) स: |

(iii) त्वम् |

(iv) अहं |

(ख) उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3

(i) बालका: पुस्तकानि पठित्वा विद्वांस: …………… |

उत्तरम् – (ख) भविष्यन्ति

(ii) सा नारी तत्र न …………… |

उत्तरम् – (क) गच्छति

(iii) अहं तु विद्यालयं ……………. |

उत्तरम् – (ग) गमिष्यामि

(iv) एकस्मिन् वने एक: सिंह: …………… |

उत्तरम् – (क) प्रतिवसति

खण्ड – घ

पठित-अवबोधनम् (22 अंका:)

प्रश्न :- 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

उत्तराणि –

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) सावित्री |

(ii) शिरोमुंडनस्य |

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) मार्गे दृष्टं यत् – कूपं निकषा शीर्णवस्त्रावृता: तथाकथिता: निम्नजातीया काश्चित् नार्य: जलं पातुं याचन्ते स्म | उच्चवर्गीया: उपहासं कुर्वन्त: कूपात् जलोद्धरणम् अवारयन् |

(ii) सा ता: स्त्रिय: निजगृहं नीतवती |

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “नापितै:” अत्र का विभक्ति ?

उत्तरम् – (ग) तृतीया

(ii) “सा ता: स्त्रिय: निजगृहं नीतवती” अत्र कर्तृपदं किम् ?

उत्तरम् – (क) सा

(iii) “सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्” अत्र क्रियापदं किम् ?

उत्तरम् – (क) अकरोत्

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

उत्तराणि –

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) तस्य |

(ii) क्लेशं |

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) मातापितरौ क्लेशं सहेते |

(ii) अभिवादनशीलस्य आयुर्विद्या यशो बलम् चत्वारि वर्धन्ते |

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) श्लोके “सदा” इत्यस्य पदस्य क: पर्याय: आगत: ?

उत्तरम् – (ख) नित्यम्  

(ii) “चत्वारि तस्य वर्धन्ते” अत्र क्रियापदं किम् ?

उत्तरम् – (ग) वर्धन्ते

(iii) “अभिवादनशीलस्य” इति पदे का विभक्ति: ?

उत्तरम् – (घ) षष्ठी

प्रश्न :- 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

उत्तराणि –

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) वैभव: |

(ii) प्रचण्डोष्मणा |

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) परमिन्दर गृहात् बहिरागत्यापि पश्यति यत् वायुवेग: तु सर्वथाऽवरुद्ध: |

(ii) सकलं जगत् पवनेन प्राणिति |

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “दु:खित:” पदस्य क: पर्याय: अस्ति ?

उत्तरम् – (ख)  पीडित:  

(ii) “वैभव: गृहात् निष्क्रामति” अत्र कर्तृ-पदम् किम् ?

उत्तरम् – (क) वैभव:

(iii) “शुक्लमहोदयै: रचित: श्लोक:” अत्र क्रियापदम् किम् ?

उत्तरम् – (घ) रचित:

प्रश्न :- 12. मञ्जूषात: समुचितानि पदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत – 3×1=3

उत्तराणि –

अन्वय: – साहित्य-सङ्गीत-कला-विहीन: पुच्छविषाणहीन: (i) साक्षात्पशु: | तृणन् न (ii) खादन् अपि जीवमान:, तत् (iii) पशुनाम् परमं भागधेयम् |

प्रश्न :- 13. प्रश्नपत्रात् अतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृतेन लिखत – 2×2=4

कोई भी दो श्लोक जो आपकी पुस्तक में है और आपको याद है वे लिख सकते है |

(i) श्लोक: ……………………………….|

………………………………..||

(ii) श्लोक: ……………………………..|

……………………………….||

Leave a Comment