Sanskrit Annual Exam 2024-25 Class 6 Answers
इस लेख में Sanskrit Annual Exam 2024-25 Class 6 Answers दिए गए है | यह प्रश्न पत्र दिल्ली शिक्षा निदेशालय के evening shift के प्रश्न पत्र की उत्तरमाला है |
कक्षा – 6
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क
अपठित-अवबोधनम् (8 अंका:)
प्रश्न: 01. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
उद्यानं सुन्दरम् …………………………………. मयूरा: नृत्यन्ति |
I. एकपदेन उत्तरत – (1×3=3)
(क) सुन्दरम् |
(ख) चटका |
(ग) जना: |
(घ) केकारवम् |
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) वानरा: फलं खादति |
(ख) जना: उद्याने भ्रमन्ति |
III. यथानिर्देशं उत्तरत – (2×1=2)
(क) “उद्यानं सुन्दरम् अस्ति” अत्र क्रिया पदम् किम् ?
(स) अस्ति |
(ख) “कूजति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?
(अ) चटका |
(ग) “वृक्षे” पदे का विभक्ति ?
(द) सप्तमी |
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1×1=1)
उत्तरम् – उद्यानम् |
खण्ड-ख (Sanskrit Annual Exam 2024-25 Class 6 Answers)
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
(यहाँ पर एक उद्यान का चित्र दिया गया है जिसमे खेल रहे हैं और व्यायाम कर रहे है |)
सूर्य:, बालक:, व्यायामं, वृक्षा:, खगा:, दोला, सुन्दरम्, बालिका, पुष्पाणि, मण्डूक:, उद्यानं, उदेति ,क्रीडन्ति, भ्रमन्ति | |
- सूर्य: उदेति |
- बालक: व्यायामं करोति |
- बालिका: उद्याने भ्रमन्ति |
- उद्याने पुष्पाणि विकसन्ति |
- उद्याने मण्डूक: अस्ति |
- उद्यानं सुन्दरम् अस्ति |
अथवा
“आत्मपरिचय:” इति विषयं अधिकृत्य चत्वारि वाक्यानि लिखत |
- मम नाम ………. अस्ति |
- मम पितु: नाम ……… अस्ति |
- अहं षष्ठी कक्षायाम् पठामि |
- अहं दिल्ली नगरे निवसामि |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
उत्तराणि :-
(क) सिंहा: (iv) गर्जन्ति
(ख) आवाम् (v) गच्छाव:
(ग) मयूरा: (i) नृत्यन्ति
(घ) स: (iii) पठति
(ड) पुष्पम् (ii) विकसति
खण्ड-ग
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×3=3)
उत्तराणि :-
(i) अहम् |
(ii) बालिका |
(iii) अजे |
(iv) नौका |
प्रश्न: 05. वचनानुसारम् रिक्तस्थानानि पूरयत – (1×4=4)
उत्तराणि :-
(i) पठत: |
(ii) गच्छाम: |
(iii) तिष्ठति |
(iv) नयथ |
प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (1×4=4)
उत्तराणि :-
(1) कुत्र |
(2) अपि |
(3) कथं |
(4) च |
प्रश्न: 07. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
उत्तराणि :-
(1) 20 = विंशति: |
(2) 08 = अष्ट |
(3) 02 = द्वौ |
(4) 15 = पञ्चदश |
प्रश्न: 08. उपयुक्तेन अर्थेन सह योजयत – (1×4=4)
उत्तराणि :-
(1) स्पर्धा: – प्रतियोगिताएँ (Competitions)
(2) वयम् – हम सब (We all)
(3) मृग: – हिरण (Deers)
(4) मानवा: – बहुत सारे मानव (Human beings)
(5) दोला – झूला (Swing)
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
उत्तराणि :-
एकस्मिन् वने शृगाल: ……………………………. निवासम् अगच्छत् |
I. एकपदेन उत्तरत – (1×1=1)
(क) एकस्मिन् वने |
(ख) तयो: (शृगाल-बकयो:)
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) बक: शृगालस्य निवासं भोजनाय अगच्छत् |
(ख) शृगालः बकम् अवदत् – “मित्र ! श्व: त्वं मया सह भोजनं कुरु |”
III. यथानिर्देशं उत्तरत – (1×2=2)
(i) “तयो: मित्रता आसीत्” अत्र क्रियापदम् किम् ?
(स) आसीत् |
(ii) “त्वं” अत्र वचनं किम् ?
(ब) एकवचनं |
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै |
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ||
उत्तराणि :-
I. एकपदेन उत्तरत – (1×1=1)
(क) उद्यमेन |
(ख) सिंहस्य |
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) कार्याणि मनोरथै न सिध्यन्ति |
(ख) उद्यमेन कार्याणि सिध्यन्ति |
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “उद्यमेन” इति पदे का विभक्ति ?
(द) तृतीया |
(ii) “सिध्यन्ति” अत्र वचनं किम् ?
(अ) बहुवचनं |
प्रश्न: 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
ऋचा – तव नाम किम् ………………………………….. आवां मित्रे स्व: |
उत्तराणि :-
I. एकपदेन उत्तरत – (1×1=1)
(क) प्रणवस्य |
(ख) अत्र |
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) तव नाम किम् |
(ख) आवां |
III. यथानिर्देशं उत्तरत – (2×1=2)
(क) “त्वं कुत्र पठसि” अत्र कर्तृ-पदम् किम् ?
(ब) त्वं |
(ख) “पठामि” इत्यस्य क: लकार:?
(द) लट् लकार |
प्रश्न: 12. वर्ण-संयोजनेन रिक्तस्थानानि पूरयत – (1×3=3)
उत्तराणि :-
(i) शतानि |
(ii) चलामि |
(iii) तथापि |
(iv) नायक: |
प्रश्न: 13. वर्ण-विच्छेदम् कुरुत – (1×4=4)
उत्तराणि :-
(i) ब् + अ + क् + अ: |
(ii) म् + आ + न् + अ + व् + आ: |
(iii) व् + इ + म् + आ + न् + अ + य् + आ + न् + अ + म् |
(iv) प् + ए + ट् + इ + क् + आ + य् + आ + म् |