Sanskrit Annual Exam 2024-25 Class 6

Sanskrit Annual Exam 2024-25 Class 6

यह Sanskrit Annual Exam 2024-25 Class 6 का प्रश्न पत्र है | यह प्रश्न पत्र दिल्ली शिक्षा निदेशालय के evening shift का है | इसमें कुल 13 प्रश्न है |

उत्तर जानने के लिए नीचे दिए गए link पर click करे – 

कक्षा – 6

Subject – Sanskrit

समय: – 2:30 होरा                                 अंका: – 60

खण्ड- क

अपठित-अवबोधनम् (8 अंका:)

प्रश्न: 01. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत –

उद्यानं सुन्दरम् अस्ति | तत्र चटका अस्ति | चटका वृक्षे कूजति | वृक्षा: उद्याने सन्ति | तत्र एक: वानरा: अपि अस्ति | वानर: फलं खादति | जना: उद्याने भ्रमन्ति | जना: केकारवं शृणवन्ति | मयूरा: नृत्यन्ति |

I. एकपदेन उत्तरत – (1×3=3)

(क) उद्यानं कथम् अस्ति ?

(ख) के उद्याने भ्रमन्ति ?

(ग) जना: किं शृणवन्ति ?

(घ) जना: किं शृणवन्ति ?

II. पूर्ण-वाक्येन उत्तरत – (2×1=2)

(क) वानर: किं खादति |

(ख) जना: कुत्र भ्रमन्ति |

III. यथानिर्देशं उत्तरत – (2×1=2)

(क) “उद्यानं सुन्दरम् अस्ति” अत्र क्रिया पदम् किम् ?

(अ) उद्यानम्

(ब)  सुन्दरम्

(स) अस्ति

(द) उद्याने

(ख) “कूजति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?

(अ) चटका

(ब) वृक्षे

(स) कूजति

(द) जना:

(ग) “वृक्षे” पदे का विभक्ति ?

(अ) षष्ठी

(ब) चतुर्थी

(स) तृतीया

(द) सप्तमी

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1×1=1)

खण्ड-ख

रचनात्मक-कार्यम् (12 अंका:)

प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)

(यहाँ पर एक उद्यान का चित्र दिया गया है जिसमे खेल रहे हैं और व्यायाम कर रहे है |)

मंजूषा

सूर्य:, बालक:, व्यायामं, वृक्षा:, खगा:, दोला, सुन्दरम्, बालिका, पुष्पाणि, मण्डूक:, उद्यानं, उदेति ,क्रीडन्ति, भ्रमन्ति |

 

अथवा

“आत्मपरिचय:” इति विषयं अधिकृत्य चत्वारि वाक्यानि लिखत |

प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)

(क) सिंहा:                       (i) नृत्यन्ति

(ख) आवाम्                     (ii) विकसति

(ग) मयूरा:                      (iii) पठति

(घ) स:                            (iv) गर्जन्ति

(ड) पुष्पम्                       (v) गच्छाव:

खण्ड-ग (Sanskrit Annual Exam 2024-25 Class 6)

अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×3=3)

(i) …………… पठामि | (वयं / अहम्)

(ii) ……………. पठति | (बालिका / बालिका:)

(iii) ……………. चरत: | (अजा: / अजे)

(iv) ……………. चलति | (नौका / नौके)

प्रश्न: 05. वचनानुसारम् रिक्तस्थानानि पूरयत – (1×4=4)

एकवचनम्         द्विवचनम्           बहुवचनम्

(1) पठति                (i) …….             पठन्ति

(2) गच्छामि            गच्छाव:             (ii) ……..

(3) (iii) ………         तिष्ठत:               तिष्ठन्ति

(4) नयसि                नयथ:                (iv) ………

प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (1×4=4)

(1) जगन्नाथमन्दिरं ……………… अस्ति ?

(2) दिनेशेन सह अहम् ………….. गच्छामि |

(3) तव स्वास्थ्यं …………… अस्ति ?

(4) शृगाल: बक: ………… वने निवसत: |

(अपि, कुत्र, च, कथं)

प्रश्न: 07. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)

(1) 20 = ………………|

(2) 08 = …………….. |

(3) 02 = …………….. |

(4) 15 = …………….. |

मंजूषा – (पञ्चदश, अष्ट, द्वौ, विंशति:)

प्रश्न: 08. उपयुक्तेन अर्थेन सह योजयत – (1×4=4)

(1) स्पर्धा:    – हम सब (We all)

(2) वयम्     – प्रतियोगिताएँ (Competitions)

(3) मृग:       – बहुत सारे मानव (Human beings)

(4) मानवा:  – हिरण (Deers)

(5) दोला      – झूला (Swing)

खण्ड – घ

पठित-अवबोधनम् (22 अंका:)

प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

एकस्मिन् वने शृगाल: बक: च निवसत: स्म | तयो: मित्रता आसीत् | एकदा प्रात: शृगाल: बकम् अवदत् “मित्र! श्व: त्वं मया सह भोजनं कुरु |” शृगालस्य निमंत्रणेन बक: प्रसन्न: अभवत् | अग्रिमे दिने स: भोजनाय शृगालस्य निवासम् अगच्छत् |

I. एकपदेन उत्तरत – (1×1=1)

(क) शृगाल: बक: च कुत्र निवसत: स्म ?

(ख) कयो: मित्रता आसीत् ?

II. पूर्ण-वाक्येन उत्तरत – (2×1=2)

(क) बक: शृगालस्य निवासं किमर्थम् अगच्छत् ?

(ख) शृगालः बकं किम् अवदत् ?

III. यथानिर्देशं उत्तरत – (1×2=2)

(i) “तयो: मित्रता आसीत्” अत्र क्रियापदम् किम् ?

(अ) तयो:

(ब) मित्रता

(स) आसीत्

(द) बक:

(ii) “त्वं” अत्र वचनं किम् ?

(अ) द्विवचनम्

(ब) एकवचनम्

(स) बहुवचनम्

(द) त्रिवचनम्

पद्यांश

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै |

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ||

I. एकपदेन उत्तरत – (1×1=1)

(क) कार्याणि केन सिध्यन्ति ?

(ख) कस्य सुप्तस्य मुखे मृगा: न प्रविशन्ति ?

II. पूर्ण-वाक्येन उत्तरत – (1×2=2)

(क) कार्याणि कै: न सिध्यन्ति ?

(ख) उद्यमेन कानि सिध्यन्ति ?

III. यथानिर्देशं उत्तरत – (2×1=2)

(i) “उद्यमेन” इति पदे का विभक्ति ?

(अ) सप्तमी

(ब) चतुर्थी

(स) द्वितीया

(द) तृतीया

(ii) “सिध्यन्ति” अत्र वचनं किम् ?

(अ) बहुवचनम्

(ब) द्विवचनम्

(स) एकवचनम्

(द) त्रिवचनम्

प्रश्न: 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

ऋचा  – तव नाम किम् ?

प्रणव: – मम नाम प्रणव: | तव नाम किम् ?

ऋचा – मम नाम ऋचा  | त्वं कुत्र पठसि ?

प्रणव: – अहम् अत्र एव पठामि |

ऋचा – अहम् अपि अत्र एव पठामि |

आवां मित्रे स्व: |

I. एकपदेन उत्तरत – (1×1=1)

(क) ऋचा कस्य नाम पृच्छति ?

(ख) प्रणव: कुत्र पठति ?

II. पूर्ण-वाक्येन उत्तरत – (1×2=2)

(क) ऋचा सर्वप्रथमं किं पृच्छति ?

(ख) इदानीं मित्रे के ?

III. यथानिर्देशं उत्तरत – (2×1=2)

(क) “त्वं कुत्र पठसि” अत्र कर्तृ-पदम् किम् ?

(अ) कुत्र

(ब) त्वं

(स) पठसि

(द) अहं

(ख) “पठामि” इत्यस्य क: लकार:?

(अ) लङ् लकार

(ब) लोट् लकार

(स) लृट् लकार

(द) लट् लकार

प्रश्न: 12. वर्ण-संयोजनेन रिक्तस्थानानि पूरयत – (1×3=3)

(i) श् + अ + त् + आ + न् + इ = ………………….. |

(ii) च् + अ + ल् + आ + म् + इ = …………………. |

(iii) त् + अ + थ् + आ + प् + इ = …………………. |

(iv) न् + आ + य् +अ + क् + अ: = ………………… |

प्रश्न: 13. वर्ण-विच्छेदम् कुरुत – (1×4=4)

(i) बक:             = ……………………….. |

(ii) मानवा:        = ……………………….. |

(iii) विमानयानम् = ………………………. |

(iv) पेटिकायाम्  = ………………………… |

Leave a Comment