Sanskrit Annual Exam 2024-25 Class 6
यह Sanskrit Annual Exam 2024-25 Class 6 का प्रश्न पत्र है | यह प्रश्न पत्र दिल्ली शिक्षा निदेशालय के evening shift का है | इसमें कुल 13 प्रश्न है |
उत्तर जानने के लिए नीचे दिए गए link पर click करे –
कक्षा – 6
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क
अपठित-अवबोधनम् (8 अंका:)
प्रश्न: 01. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
उद्यानं सुन्दरम् अस्ति | तत्र चटका अस्ति | चटका वृक्षे कूजति | वृक्षा: उद्याने सन्ति | तत्र एक: वानरा: अपि अस्ति | वानर: फलं खादति | जना: उद्याने भ्रमन्ति | जना: केकारवं शृणवन्ति | मयूरा: नृत्यन्ति |
I. एकपदेन उत्तरत – (1×3=3)
(क) उद्यानं कथम् अस्ति ?
(ख) के उद्याने भ्रमन्ति ?
(ग) जना: किं शृणवन्ति ?
(घ) जना: किं शृणवन्ति ?
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) वानर: किं खादति |
(ख) जना: कुत्र भ्रमन्ति |
III. यथानिर्देशं उत्तरत – (2×1=2)
(क) “उद्यानं सुन्दरम् अस्ति” अत्र क्रिया पदम् किम् ?
(अ) उद्यानम्
(ब) सुन्दरम्
(स) अस्ति
(द) उद्याने
(ख) “कूजति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?
(अ) चटका
(ब) वृक्षे
(स) कूजति
(द) जना:
(ग) “वृक्षे” पदे का विभक्ति ?
(अ) षष्ठी
(ब) चतुर्थी
(स) तृतीया
(द) सप्तमी
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1×1=1)
खण्ड-ख
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
(यहाँ पर एक उद्यान का चित्र दिया गया है जिसमे खेल रहे हैं और व्यायाम कर रहे है |)
मंजूषा
सूर्य:, बालक:, व्यायामं, वृक्षा:, खगा:, दोला, सुन्दरम्, बालिका, पुष्पाणि, मण्डूक:, उद्यानं, उदेति ,क्रीडन्ति, भ्रमन्ति | |
अथवा
“आत्मपरिचय:” इति विषयं अधिकृत्य चत्वारि वाक्यानि लिखत |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
(क) सिंहा: (i) नृत्यन्ति
(ख) आवाम् (ii) विकसति
(ग) मयूरा: (iii) पठति
(घ) स: (iv) गर्जन्ति
(ड) पुष्पम् (v) गच्छाव:
खण्ड-ग (Sanskrit Annual Exam 2024-25 Class 6)
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×3=3)
(i) …………… पठामि | (वयं / अहम्)
(ii) ……………. पठति | (बालिका / बालिका:)
(iii) ……………. चरत: | (अजा: / अजे)
(iv) ……………. चलति | (नौका / नौके)
प्रश्न: 05. वचनानुसारम् रिक्तस्थानानि पूरयत – (1×4=4)
एकवचनम् द्विवचनम् बहुवचनम्
(1) पठति (i) ……. पठन्ति
(2) गच्छामि गच्छाव: (ii) ……..
(3) (iii) ……… तिष्ठत: तिष्ठन्ति
(4) नयसि नयथ: (iv) ………
प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (1×4=4)
(1) जगन्नाथमन्दिरं ……………… अस्ति ?
(2) दिनेशेन सह अहम् ………….. गच्छामि |
(3) तव स्वास्थ्यं …………… अस्ति ?
(4) शृगाल: बक: ………… वने निवसत: |
(अपि, कुत्र, च, कथं)
प्रश्न: 07. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
(1) 20 = ………………|
(2) 08 = …………….. |
(3) 02 = …………….. |
(4) 15 = …………….. |
मंजूषा – (पञ्चदश, अष्ट, द्वौ, विंशति:)
प्रश्न: 08. उपयुक्तेन अर्थेन सह योजयत – (1×4=4)
(1) स्पर्धा: – हम सब (We all)
(2) वयम् – प्रतियोगिताएँ (Competitions)
(3) मृग: – बहुत सारे मानव (Human beings)
(4) मानवा: – हिरण (Deers)
(5) दोला – झूला (Swing)
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
एकस्मिन् वने शृगाल: बक: च निवसत: स्म | तयो: मित्रता आसीत् | एकदा प्रात: शृगाल: बकम् अवदत् “मित्र! श्व: त्वं मया सह भोजनं कुरु |” शृगालस्य निमंत्रणेन बक: प्रसन्न: अभवत् | अग्रिमे दिने स: भोजनाय शृगालस्य निवासम् अगच्छत् |
I. एकपदेन उत्तरत – (1×1=1)
(क) शृगाल: बक: च कुत्र निवसत: स्म ?
(ख) कयो: मित्रता आसीत् ?
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) बक: शृगालस्य निवासं किमर्थम् अगच्छत् ?
(ख) शृगालः बकं किम् अवदत् ?
III. यथानिर्देशं उत्तरत – (1×2=2)
(i) “तयो: मित्रता आसीत्” अत्र क्रियापदम् किम् ?
(अ) तयो:
(ब) मित्रता
(स) आसीत्
(द) बक:
(ii) “त्वं” अत्र वचनं किम् ?
(अ) द्विवचनम्
(ब) एकवचनम्
(स) बहुवचनम्
(द) त्रिवचनम्
पद्यांश
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै |
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ||
I. एकपदेन उत्तरत – (1×1=1)
(क) कार्याणि केन सिध्यन्ति ?
(ख) कस्य सुप्तस्य मुखे मृगा: न प्रविशन्ति ?
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) कार्याणि कै: न सिध्यन्ति ?
(ख) उद्यमेन कानि सिध्यन्ति ?
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “उद्यमेन” इति पदे का विभक्ति ?
(अ) सप्तमी
(ब) चतुर्थी
(स) द्वितीया
(द) तृतीया
(ii) “सिध्यन्ति” अत्र वचनं किम् ?
(अ) बहुवचनम्
(ब) द्विवचनम्
(स) एकवचनम्
(द) त्रिवचनम्
प्रश्न: 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
ऋचा – तव नाम किम् ?
प्रणव: – मम नाम प्रणव: | तव नाम किम् ?
ऋचा – मम नाम ऋचा | त्वं कुत्र पठसि ?
प्रणव: – अहम् अत्र एव पठामि |
ऋचा – अहम् अपि अत्र एव पठामि |
आवां मित्रे स्व: |
I. एकपदेन उत्तरत – (1×1=1)
(क) ऋचा कस्य नाम पृच्छति ?
(ख) प्रणव: कुत्र पठति ?
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) ऋचा सर्वप्रथमं किं पृच्छति ?
(ख) इदानीं मित्रे के ?
III. यथानिर्देशं उत्तरत – (2×1=2)
(क) “त्वं कुत्र पठसि” अत्र कर्तृ-पदम् किम् ?
(अ) कुत्र
(ब) त्वं
(स) पठसि
(द) अहं
(ख) “पठामि” इत्यस्य क: लकार:?
(अ) लङ् लकार
(ब) लोट् लकार
(स) लृट् लकार
(द) लट् लकार
प्रश्न: 12. वर्ण-संयोजनेन रिक्तस्थानानि पूरयत – (1×3=3)
(i) श् + अ + त् + आ + न् + इ = ………………….. |
(ii) च् + अ + ल् + आ + म् + इ = …………………. |
(iii) त् + अ + थ् + आ + प् + इ = …………………. |
(iv) न् + आ + य् +अ + क् + अ: = ………………… |
प्रश्न: 13. वर्ण-विच्छेदम् कुरुत – (1×4=4)
(i) बक: = ……………………….. |
(ii) मानवा: = ……………………….. |
(iii) विमानयानम् = ………………………. |
(iv) पेटिकायाम् = ………………………… |