क्त्वा प्रत्यय (ktva pratyaya)
“क्त्वा” प्रत्यय एक कृदन्त प्रत्यय है | इसका (ktva pratyaya) प्रयोग “धातु” के साथ किया जाता है | पढ़कर , लिखकर या देकर इत्यादि “कर” अथवा “करके” के अर्थ में “क्त्वा” प्रत्यय का प्रयोग होता है | “क्त्वा” प्रत्यय में “क्” का लोप होकर “त्वा” शेष रहता है | “त्वा” अव्यय होता है |
Examples:-
पठ् + क्त्वा = पठित्वा (पढकर के)
दा + क्त्वा = दत्त्वा (देकर के)
ज्ञा + क्त्वा = ज्ञात्वा (जान करके)
कृ + क्त्वा = कृत्वा (करके)
-
Deep Pratyay in Sanskrit ङीप् प्रत्यय-परिभाषा,सूत्र व उदाहरण
-
टाप् प्रत्यय – Taap Pratyay in Sanskrit
क्त्वा प्रत्यय का प्रयोग करते समय कुछ नियमों का पालन करना चाहिए |
नियम (ktva pratyaya):-
नियम :- 01. क्त्वा प्रत्यय का प्रयोग करते समय धातु को “गुण या वृद्धि” नही होती है | सेट् धातुओं में “इ” लगेगा और अनिट् धातुओं में “इ” नही लगेगा |
Examples :-
पठ् + क्त्वा = पठित्वा
हस् + क्त्वा = हसित्वा
लिख् + क्त्वा = लिखित्वा
रुद् + क्त्वा = रुदित्वा
धृ + क्त्वा = धृत्वा
भू + क्त्वा = भूत्वा
कृ + क्त्वा = कृत्वा
जि + क्त्वा = जित्वा
नियम :- 02. यम्, रम्, नम्, हन्, मन्, वन् और तनादिगण की धातुओं में “म्” और “न्” का लोप हो जाता है |
Examples :-
गम् + क्त्वा = गत्वा
यम् + क्त्वा = यत्वा
रम् + क्त्वा = रत्वा
नम् + क्त्वा = नत्वा
हन् + क्त्वा = हत्वा
मन् + क्त्वा = मत्वा
नियम :- 03. वच् आदि धातुओं को सम्प्रसारण होता है |
Examples :-
वच् + क्त्वा = उक्त्वा
स्वप् + क्त्वा = सुप्त्वा
यज् + क्त्वा = इष्ट्वा
ग्रह् + क्त्वा = गृहीत्वा
प्रच्छ् + क्त्वा = पृष्ट्वा
वद् + क्त्वा = उदित्वा
वस् + क्त्वा = उषित्वा
वह् + क्त्वा = ऊढ्वा
नियम :- 04. धातु के अन्तिम च् और ज् को क्, द् को त्, भ् को ब्, ध् को द् हो जाता है |
Examples :-
पच् + क्त्वा = पक्त्वा
भुज् + क्त्वा = भुक्त्वा
छिद् + क्त्वा = छित्त्वा
रुध् + क्त्वा = रुद्ध्वा
नियम:- 05. धातु के अन्तिम च्छ्, श् तथा भ्रस्ज्, सृज्, मृज्, यज्, के “ज्” के स्थान पर “ष्” होकर “ष्ट्वा” हो जाता है |
Examples :-
प्रच्छ् + क्त्वा = पृष्ट्वा
भ्रस्ज् + क्त्वा = भ्रष्ट्वा
सृज् + क्त्वा = सृष्ट्वा
मृज् + क्त्वा = मृष्ट्वा
यज् + क्त्वा = इष्ट्वा
-
Pre-board exam 2024-25 Sanskrit class-10 Answer sheet (evening shift)
-
Sanskrit Sample paper 2025 class 10
-
Answer Sanskrit Sample paper 2025 class 10
-
Sanskrit Sample paper 2024 class 10
-
Answer Sanskrit Sample paper 2024 class 10
-
CBSE Sanskrit paper-2023 class-10
नियम :- 06. गा और पा धातु के “आ” को “ई” हो जाता है , अन्यत्र “आ” ही रहता है |
Examples :-
गा + क्त्वा = गीत्वा
पा + क्त्वा = पीत्वा
ज्ञा + क्त्वा = ज्ञात्वा
त्रा + क्त्वा = त्रात्वा
नियम :- 07. कम्, क्रम्, चम्, दम्, भ्रम्, शम् इन धातुओं के दो-दो रूप बनते है –
Examples :-
कम् + क्त्वा = कमित्वा / कान्त्वा
क्रम् + क्त्वा = क्रमित्वा / क्रान्त्वा
चम् + क्त्वा = चमित्वा / चान्त्वा
दम् + क्त्वा = दमित्वा / दान्त्वा
भ्रम् + क्त्वा = भ्रमित्वा / भ्रान्त्वा
शम् + क्त्वा = शमित्वा / शान्त्वा
अन्य धातुओं के रूप इस प्रकार से बनाते है :-
दा + क्त्वा = दत्त्वा
धा + क्त्वा = हित्वा
अद् + क्त्वा = जग्ध्वा
दह् + क्त्वा = दग्ध्वा
खाद् + क्त्वा = खादित्वा
हस् + क्त्वा = हसित्वा
स्मृ + क्त्वा = स्मृत्वा
धाव् + क्त्वा = धावित्वा
कथ् + क्त्वा = कथित्वा
क्रीड + क्त्वा = क्रीडित्वा
खेल् + क्त्वा = खेलित्वा
पत् + क्त्वा = पतित्वा
रक्ष् + क्त्वा = रक्षित्वा
नी + क्त्वा = नीत्वा