Answers Sanskrit Annual Sample paper Class-7
Sanskrit Paper Class-7 for annual exam (Answers)
इस लेख में Sanskrit Annual sample Paper Class-7 के उत्तर दिए गए है | इसमें (Answers Sanskrit Annual Sample paper Class-7) प्रश्न संख्या के साथ उत्तर भी मिलेंगे | इसकी सहायता से आप अपने annual (Term-2) की तैयारी कर सकते है |
उत्तराणि (Answers)
कक्षा – 7
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क
अपठित-अवबोधनम् (8 अंका:)
(प्रश्न पत्र के लिए नीचे दिए गए link पर click करे ) :-
प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
पुस्तकालय: शब्द: ……………………………………………………….कदा अपि न अवलोकित: |
उत्तराणि:-
I. एकपदेन उत्तरत – (1×3=3)
(क) पुस्तक + आलय: पदाभ्याम् |
(ख) पुस्तकालये |
(ग) पुस्तकानाम् |
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) पुस्तकालय: इत्यस्य अर्थ: अस्ति यत् पुस्तकानाम् गृहम् |
(ख) अस्माकं कृते ज्ञान-वर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका अस्ति |
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?
(स) आगच्छन्ति
(ii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये विशेषण-पदम् किम् ?
(स) विशालं सुन्दरं
(iii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?
(स) भवनं
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)
शीर्षकं – पुस्तकालय: / मम पुस्तकालय: / अस्माकं पुस्तकालय: |
खण्ड-ख
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
( यहाँ पर एक चित्र दिया गया है जिसमे बच्चे खेल रहे है सुबह का समय है )
उत्तराणि:-
- खगा: वृक्षे कूजन्ति |
- कमलानि उद्याने विकसन्ति |
- सूर्य: पूर्व-दिशायाम् उदेति |
- बाला: क्रिडा-क्षेत्रे क्रीडन्ति |
- चित्रपतंगा आकाशे डयन्ते |
खगा:, विकसन्ति, कमलानि, उदिते, क्रीडन्ति,
बाला:, कूजन्ति, चित्रपतंगा:, सूर्य:, डयन्ते | |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
उत्तराणि:-
(i) अहम् विद्यालयं गच्छामि |
(ii) त्वं संस्कृतं पठसि |
(iii) स: कन्दुकेन खेलति |
(iv) तौ फलं खादत:
खण्ड-ग (Answers Sanskrit Annual Sample paper Class-7)
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×4=4)
उत्तराणि:-
(i) हरये |
(ii) ग्रामस्य |
(iii) पितरम् |
(iv) जना: |
प्रश्न: 05. उचित-मेलनं कुरुत – (1×3=3)
उत्तराणि:-
(i) कौटिल्येन अर्थशास्त्रं रचितम् |
(ii) आर्यभट्ट: शुन्यस्य अविष्कर्ता |
(iii) चरक-सुश्रुतयो: योगदानम् चिकित्साशास्त्रे
प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
उत्तराणि:-
(i) 22 = द्वाविंशति: |
(ii) 16 = षोडश |
(iii) 35 = पञ्चत्रिंशत् |
(iv) 12 = द्वादश |
प्रश्न: 07. अधोलिखितानां शब्दानां विभक्ति-वचनं लिखत – (1×4=4)
उत्तराणि:-
(i) बन्धु: प्रथमा एकवचनम् |
(ii) देशान् द्वितीया बहुवचनम् |
(iii) घृणाया: पञ्चमी / षष्ठी एकवचनम् |
(iv) कुटुम्बकम् द्वितीया एकवचनम् |
प्रश्न: 08. समानार्थक-पदानि योजयत – (1×3=3)
उत्तराणि:-
(i) कुटुम्बकम् = परिवार: |
(ii) निखिले = सम्पूर्णे |
(iii) अपहाय = त्यक्त्वा |
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
परन्तु अधुना निखिले संसारे …………………………………………..देशानां विकास: अपि अवरुद्ध: भवति |
उत्तराणि:-
I. एकपदेन उत्तरत – (1×1=1)
(क) मानवा: |
(ख) देशानाम् |
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) अधुना निखिले संसारे कलहस्य अशान्ते: च वातावरणम् अस्ति |
(ख) समर्था: देशा: असमर्थान् देशान् प्रति उपेक्षा-भावं प्रदर्शयन्ति |
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “मानवा: परस्परं न विश्वसन्ति” अस्मिन् वाक्ये कर्ता क: अस्ति ?
(स) मानवा:
(ii) “देशान् प्रति उपेक्षा-भावं प्रदर्शयन्ति” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?
(ब) प्रति
(iii) “ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) गणयन्ति
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
विद्या नाम ………………………………गुरूणाम् गुरु: |
विद्या बंधुजनो ………………………….धनं विद्या-विहीन: पशु: ||
उत्तराणि:-
I. एकपदेन उत्तरत – (1×1=1)
(क) नरस्य |
(ख) पशु: |
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) विद्या बंधुजन: विदेशगमने भवति |
(ख) विद्या राजसु पूज्यते |
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “विद्या राजसु पूज्यते न हि धनं” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?
(ब) हि
(ii) “प्रच्छन्नगुप्तं धनम्” अत्र विशेषणपदम् किम् ?
(अ) प्रच्छन्नगुप्तं
(iii) “गुरूणाम्” अत्र का विभक्ति: ?
(स) षष्ठी
प्रश्न: 11. रेखांकित-पदानां प्रश्न-निर्माणं कुरुत – (1×3=3)
उत्तराणि:-
(क) कस्या: |
(ख) कस्य |
(ग) किम् |
प्रश्न: 12. विलोम-पदानि योजयत – (1×3=3)
उत्तराणि:-
(i) शत्रुताया: (क) मित्रताया:
(ii) अपहाय (ख) गृहीत्वा
(iii) उदारचरितानाम् (ग) लघुचेतसाम्
प्रश्न: 13. उदाहरणानुसारम् “स्म” शब्दं योजयित्वा भूतकालिक-क्रियां लिखत – (6)
उत्तराणि:-
यथा – अवसत् वसति स्म |
(i) अपठत् पठति स्म |
(ii) अपतत् पतति स्म |
(iii) अनयत् नयति स्म |
(iv) अवदत् वदति स्म |
(v) अत्रोटयत् त्रोटयति स्म |
(vi) अपृच्छत् पृच्छति स्म |