Answers Sanskrit Annual EXAM-2025 Class – 7
Sanskrit Annual Exam-2025 Class-7 (Answers)
इस लेख में Sanskrit Annual Exam-2025 Class-7 (Evening) के उत्तर दिए गए है | इसमें प्रश्न संख्या व लघु निर्देशों के साथ उत्तर मिलेंगे | इसकी सहायता से आप अपने annual (Term-2) की तैयारी कर सकते है |
उत्तराणि (Answers)
कक्षा – 7
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क
अपठित-अवबोधनम् (8 अंका:)
प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
भारतवर्षे एकस्मिन् वर्षे षड् ऋतव: ……………………………………………………….सर्वे शीतलतां वांछन्ति |
उत्तराणि:-
अ. एकपदेन उत्तरत – (1×3=3)
(i) षड् |
(ii) शीतलतां |
(iii) ग्रीष्म-ऋतु: |
(iv) ऋतूणाम् |
आ. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(i) ज्येष्ठ-वैशाख मासयो: ग्रीष्म-ऋतु: भवति |
(ii) ग्रीष्म-ऋतौ नदीनां, कूपस्य सरोवरस्य च जलं शुष्कं भवति |
इ. यथानिर्देशं उत्तरत – (2×1=2)
(i) “इच्छन्ति” अस्य पदस्य पर्यायपदम् गद्यांशे किम् प्रयुक्तम् ?
(ख) वांछन्ति |
(ii) “पशव: पक्षिण: च छायायां तिष्ठन्ति” अस्मिन् वाक्ये अव्यय-पदम् किम् ?
(क) च |
(iii) “भारतवर्षे एकस्मिन् वर्षे षड् ऋतव: भवन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?
(ग) भवन्ति |
ई. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)
शीर्षकं – ग्रीष्म-ऋतु: / भारतवर्षे ऋतव: / भारते ग्रीष्म-ऋतु: |
खण्ड-ख (Answers Sanskrit Annual EXAM-2025 Class – 7)
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
( यहाँ पर एक कक्षा का चित्र दिया गया है जिसमे बच्चे पढ़ रहे हैं एक अध्यापिका पढ़ा रही है )
उत्तराणि:-
- एतत् चित्रं कक्षाया: चित्रम् अस्ति |
- शिक्षिका सुधाखंडेन लिखति |
- छात्रा: स्व-उत्तरपुस्तिकयां लिखन्ति |
- छात्रा: ध्यानेन पठन्ति |
- कक्षायां द्वौ पुष्पकलशौ स्त: |
मंजूषा – (कक्षाया:, शिक्षिका, छात्रा:, च, श्यामपट्ट:, सुधाखंडेन, लिखति, पुष्पकलशौ, स्त:, लिखन्ति, पठन्ति)
अथवा
मम विद्यालय:
- मम विद्यालयस्य नाम ……………… अस्ति |
- मम विद्यालये एकं पुस्तकालयम् अस्ति |
- मम विद्यालये पञ्चाशतधिका: प्रकोष्ठा: सन्ति |
- मम विद्यालये एकम् उद्यानम् अस्ति |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
उत्तराणि:-
(क) छात्रा: स्व-पाठं पठन्ति |
(ख) शिशव: क्रीडांगने क्रीडन्ति |
(ग) त्वं फलं खादसि |
(घ) अहं जलं पिबामि |
खण्ड-ग
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×3=3)
उत्तराणि:-
(i) छात्रा: |
(ii) ता: |
(iii) अहं |
(iv) गुरवे |
प्रश्न: 05. उपसर्गाधारितान् शब्दान् संयोज्य विभज्य वा लिखत – (1×4=4)
उत्तराणि:-
(i) प्रबन्धम् |
(ii) आदानम् |
(iii) आ + गमनम् |
(iv) अनु + गच्छन्ति |
(v) संहार: |
प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
उत्तराणि:-
(i) 24 = चतुर्विंशति: |
(ii) 48 = अष्ट चत्वारिंशत् |
(iii) 30 = त्रिंशत् |
(iv) 35 = पञ्चत्रिंशत् |
(v) 11 = एकादश |
प्रश्न: 07. अधोलिखितै: पदै: सह समानार्थक-पदानि योजयत – (1×4=4)
उत्तराणि:-
(i) अपने को = आत्मानम् |
(ii) रोका हुआ = बाधित: |
(iii) अन्य का = परस्य |
(iv) कष्ट = दु:खम् |
(v) शत्रु = रिपु: |
प्रश्न: 08. क्रियापदम् चित्वा वाक्यानि पूरयत – (1×3=3)
उत्तराणि:-
(i) वदिष्यामि |
(ii) प्रतिवसति स्म |
(iii) भक्षयिष्याम: |
(iv) उड्डीयते |
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
केचन् कथयन्ति यत् संस्कृतमेव …………………………………………..जगति प्रसिद्धम् अस्ति |
उत्तराणि:-
अ. एकपदेन उत्तरत – (1×1=1)
(i) संगणकस्य |
(ii) अर्थशास्त्रम् |
आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(i) वाङ्मयम् वेदै:, पुराण-नीतिशास्त्रै:चिकित्सशास्त्रादिभिश्च समृद्धम् अस्ति |
(ii) कलिदासादीनां विश्वकवीनां कव्यसौन्दर्यम् अनुपमम् |
इ. यथानिर्देशं उत्तरत – (2×1=2)
(i) “सर्वोतमा भाषा” इत्यनयो: पदयो: विशेषण-पदम् किम् ?
(क) सर्वोतमा |
(ii) “सम्मपनम्” अस्य पदस्य समानार्थक-पदम् गद्यांशे किम् प्रयुक्तम् ?
(ग) समृद्धम् |
(iii) “केचन् कथयन्ति” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?
(क) केचन् |
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
धेनु: प्रातर्यच्छति ………………………………सिंह: नर्दति ||
उत्तराणि:-
अ. एकपदेन उत्तरत – (1×1=1)
(i) धेनु: |
(ii) सिंह: |
आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(i) दुग्धं शुद्धं, स्वच्छं, मधुरं, स्निग्धं च अस्ति |
(ii) व्याघ्र: गहने विपिने गर्जति |
इ. यथानिर्देशं उत्तरत – (2×1=2)
(i) “सिंह: उच्चैः नर्दति” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?
(क) सिंह: |
(ii) “गहने विपिने” अत्र विशेष्यपदम् किम् ?
(क) विपिने |
(iii) “सायं” इत्यस्य पदस्य विलोम-पदं पद्यांशे किं प्रयुक्तम् ?
(स) प्रात: |
प्रश्न: 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
दर्शना – एषा एकस्य गृहस्य ………………………………बालिकानां च मौलिक: अधिकार: ?
उत्तराणि:-
अ. एकपदेन उत्तरत – (1×1=1)
(i) एषा |
(ii) विदेशं |
आ. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(i) शिक्षा तु सर्वेषाम् बालकानां सर्वासां बालिकानां च मौलिक: अधिकार: |
(ii) “परमेतत्त्तु सर्वथानुचितम्” इदं वाक्यं मालिनी कथयति |
इ. यथानिर्देशं उत्तरत – (2×1=2)
(i) “स: परिवार: अधुना विदेशं प्रति प्रस्थित:” इत्यस्मिन् वाक्ये क्रिया-पदं किम् ?
(ग) प्रस्थित: |
(ii) “उचितम्” इत्यस्य पदस्य विलोम-पदं नाट्यांशे किं प्रयुक्तम् ?
(क) अनुचितम् |
(iii) “एषा एकस्य गृहस्य सम्पूर्णं कार्यं करोति स्म” अस्मिन् वाक्ये कर्तृपदम् किम् अस्ति ?
(ख) एषा |
प्रश्न: 12. रेखांकित-पदानि अधिकृत्य प्रश्न-निर्माणं कुरुत – (1×3=3)
उत्तराणि:-
(i) कम् |
(ii) कस्य |
(iii) क: |
(iv) कस्मिन् |
प्रश्न: 13. प्रश्नपत्रादतिरिच्य पाठ्यपुस्तकात् स्मरणाधारेण यत्किमपि श्लोक-द्वयं लिखत – (2×2=4)
उत्तराणि:-
श्लोक: – 1.
पृथिव्याम् त्रीणि रत्नानि , जलमन्नं सुभाषितम् |
मूढै: पाषाण-खंडेषु , रत्नसंज्ञा विधीयते ||
श्लोक: – 2.
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् , विद्या भोगकरी यश: सुखकरी विद्या गुरूणाम् गुरु: |
विद्या बंधुजनो विदेशगमने विद्या परा देवता , विद्या राजसु पूज्यते न हि धनं विद्या-विहीन: पशु: ||
(कोई भी दो श्लोक लिख सकतें हैं जो आपको याद है)
इनको भी देखें –