CBSE Sanskrit paper-2024 class-10
यह प्रश्न पत्र CBSE Sanskrit paper-2024 class-10 में आया हुआ है | यह प्रश्न-पत्र आगामी board परीक्षा की तैयारी के लिए उपयोगी रहेगा | मुझे पूर्ण विश्वास है कि इस प्रश्न-पत्र से आपको निश्चित रूप से board परीक्षा की तैयारी में फायदा होगा |
कक्षा – 10
संस्कृत code – 122
समय – 3 Hours अंक – 80
सामान्यनिर्देशा : General instructions.
➢ अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति |
Four parts in this question paper.
➢ उत्तराणि संस्कृतेन एव लेखनीयानि |
Write answer in Sanskrit only.
प्रश्नपत्र-स्वरुपम् –
क – अपठितावबोधनम् – 10 अंका:
ख – रचनात्मक-कार्यम् – 15 अंका:
ग – अप्रयुक्त-व्याकरणम् – 25 अंका:
घ – पठिताबोधनम् – 30 अंका:
-
Sanskrit Sample paper 2025 class 10
-
Answer Sanskrit Sample paper 2025 class 10
-
Sanskrit Sample paper 2024 class 10
-
Answer Sanskrit Sample paper 2024 class 10
-
CBSE Sanskrit paper-2023 class-10
खण्ड: ‘क’ अपठित-अवबोधनम्
प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10)
“संस्कृतभाषा सर्वभाषाणां जननी” इत्युच्यते | परम् अद्यत्वे छात्राणाम् मध्ये एक: चर्चित: प्रश्न: वर्तते यत् “संस्कृतपठनेन के लाभा: ?” अर्थात् संस्कृतपठनेन जीवनवृत्ते: अवसरा: के ? वस्तुत: भौतिकयुगे ईदृशी जिज्ञासा स्वाभाविकी एव | अस्या: जिज्ञासाया: समुचितं समाधानं संचारमाध्यमेन कर्तुं शक्यते | वयं पश्याम: यत् अद्यत्वे संस्कृतपठनेन नैके लाभा: सन्ति | संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति | ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्णम् स्थानं भजन्ते | आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णम् स्थानं दृश्यते | यदा विश्वं कृत्रिममेधा विषये अनुसंधानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति | यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकं अस्ति | वर्तमान समये संस्कृतस्य अध्येतार: शिक्षणकौशल-चिकित्सा-खगोलविद्या-वास्तुविद्या- आई.ए.एस. प्रभृति सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति | अस्माकं संस्कृति: संस्कृत-आधारिता अपि | अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकं जीवनवृतिसाधनपरं च अस्ति, नात्र को अपि सन्देह: |
अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2)
- सर्वभाषाणां जननी का?
- अस्माकं संस्कृति: का संस्कृत-आधारिता?
- कस्य व्याकरणं पूर्णतया वैज्ञानिकम् ?
आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4)
- ऐतिहासिकदृष्ट्या के महत्त्वपूर्णम् स्थानं भजन्ते?
- वर्तमान समये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभाप्रदर्शनं कुर्वन्ति?
- संस्कृतभाषाया: अध्ययनं कीदृशम् अस्ति?
इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1)
ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
01. “अध्येतार:” इति वाक्ये क्रियापदं किम्?
(अ) अस्ति
(ब) सन्ति
(स) भजन्ते
(द) कुर्वन्ति
02. “समुचितं” इति विशेषणपदस्य विशेष्यपदम् किम्?
(अ) समाधानं
(ब) संस्कृतशिक्षक:
(स) स्वानुभवै:
(द) जिज्ञासाया:
03. “हानय:” इति पदस्य किं विलोमपदं गद्याांशे प्रयुक्तम्?
(अ) सन्ति
(ब) लिखिता:
(स) लाभा:
(द) नैके
04. “पश्याम:” क्रियापदस्य कर्तृपदं किम्?
(अ) नैके
(ब) वयम्
(स) लाभा:
(द) संस्कृतपठनेन
खण्ड: ‘ख’(CBSE Sanskrit paper-2024 class-10)
रचनात्मकं कार्यम् Creative work
प्रश्न – 2. भवान् सौरव: | स्वमितरं शाश्वतं प्रति स्वयात्रावृतान्तविषये लिखितम् इदं पत्रं मंजूषाया: पदै: पूरयित्वा पुन: लिखत | (1/2 x 10 = 5)
प्रयागराजत:
प्रिय-मित्रं (i) …………
सस्नेहं (ii) …………….,
अत्र सर्व कुशलं तत्रास्तु | गतमासे अहं (iii) …………… शिमलाम् गतवान् | तत्र पर्वतानां (iv) ……….. दृष्ट्वा मम मन: अतीव (v) ……….. जातम् | तत्र (vi) ………. पर्यावरणम् वर्तते | शिमला (vii) ……….राजधानी अस्ति | अत: तत्र सर्वत्र विकास: दृश्यते | देशात् विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ………… आगच्छन्ति | अहमपि शिमलाभ्रमणम् कृत्वा आत्मानं (ix) ……….. मन्ये | भवान् अपि समयं प्राप्य एकवारं शिमलाम् गच्छेत् |
भवदीयं प्रियं मित्रं
(x) …………….. |
मंजूषा
सौरव:, शिमलाम्, भ्रमणाय,प्रसन्नम्, धन्यम्, सौन्दर्यम्, शुद्धम्,हिमाचलप्रदेशस्य, नमोनम:, शाश्वत ! | |
प्रश्न – 3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5)
मंजूषा
सुंदराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्, ताजमहलम्, पर्वता:, सन्ति, मंदिरम्, रक्तदूर्गम् | |
अथवा
मंजूषाप्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पंचभि: संस्कृतवाक्यै: एकम् अनुछेदं लिखत | (1 x 5 = 5)
“मम प्रियं पुस्तकम्”
मंजूषा
मम, पठने, महती, ज्ञानस्य, साधनं, भगवद्गीता, पुस्तकं, प्रियं, रूचि:, गीतायाम्, भण्डार:, कर्मयोग:, भक्तियोग:, अर्जुनं प्रति, उपदेश: | |
प्रश्न – 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5)
01. मधुर मेरा मित्र है |
Madhur is my friend.
02. अनेक लोग उद्यान में घूम रहे हैं |
Many people are walking in the park.
03. हम सब घर जा रहे हैं |
We all are going home.
04. रमा ने कल संस्कृत गीत गाया |
Rama sang a Sanskrit song yesterday.
05. विद्यालय में सौ शिक्षक हैं |
There are hundred teachers in the school.
06. कल दश बजे परीक्षा होगी |
The examination well be held tomorrow at 10 o’clock.
07. मैं हिन्दी भाषा जानता हूँ |
I know Hindi language.
खण्ड: ‘ग’
अनुप्रयुक्त व्याकरणम् Grammar
प्रश्न – 5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- अभियुक्त: + च अतीव कृषकाय: |
- बसयानं विहाय पदातिरेव प्राचलत |
- न क: + अपि त्रैलोक्ये मत्सदृश: |
- धिङ् मामेवं भूतम् |
- सर्वथा सम्यगुक्तम् |
प्रश्न – 6. अधोलिखितेषु वाक्येषु रेखांकित पदनां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
01. किम् वनराजपदाय सुपात्रम् चीयते ?
(क) वनराज: पदाय
(ख) वनराजा पदाय
(ग) वनराजे पदाय
(घ) वनराजस्य पदाय
02. दीने पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवति |
(क) कृपार्द्रहृदया
(ख) कृपयार्द्रहृदया
(ग) कृपहृदयार्दा
(घ) कृपाद्राहृदया
03. कुशलवौ सभां प्रविशत: |
(क) लव: कुशा: च
(ख) कुश: लवौ च
(ग) कुश: च लव: च
(घ) कुशौ च लवौ च
04. प्रजासुखे सुखं राज्ञ: |
(क) प्रजा सुखे च
(ख) प्रजानां सुखे
(ग) प्रजा: सुखम् च
(घ) प्रजाया: सुखम् च
05. सव्यवधानम् न चारित्र्यलोपाय |
(क) व्यवधानं सह
(ख) व्यवधानेन सहितम्
(ग) व्यवधानाय सहितम्
(घ) व्यवधानस्य सहितम्
प्रश्न – 7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
1. ‘विद्वान्’ एव चक्षुष्मान् प्रकीर्तित: |
(क) चक्षुष्+ टाप्
(ख) चक्षुष् + मतुप्
(ग) चक्षुष् + वतुप्
(घ) चक्षुष् + क्तवतु
2. मम नृत्यं प्रकृते: आराधन + टाप् |
(क) आराधनम्
(ख) आराधन:
(ग) आराधना
(घ) आराधनता
3. चित्ते अवक्रता भवेत् |
(क) अवक्र + टाप्
(ख) अवक्र + त्व
(ग) अवक्र + क्त्वा
(घ) अवक्र + तल्
4. इयं काचित् व्याघ्रमारी इति |
(क) व्याघ्रमार + टाप्
(ख) व्याघ्रमार + ङीप्
(ग) व्याघ्रमार + मतुप्
(घ) व्याघ्रमार + ई
5. वेदानां महत् + त्व को न जानाति ?
(क) महत्त्वम्
(ख) महत्ता
(ग) महत्वम्
(घ) महात्त्वम्
Active voice to passive voice:-
प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
01. शिवा – रमे! अद्य विलम्बेन कथम् ?
रमा – शिवे! अद्य ………… उत्सवं द्रष्टुं गच्छामि |
(क) मम
(ख) माम्
(ग) मया
(घ) अहम्
02. शिवा – किम् तत्र तव सखी अपि गच्छति ?
रमा – नहि, तत्र ………… एव गम्यते |
(क) अहम्
(ख) सख्या
(ग) वयम्
(घ) मया
03. शिवा – साधु ! किम् तत्र जना: अपि उत्सवं पश्यन्ति ?
रमा – आम्, तत्र जनै: अपि ………… दृश्यते |
(क) उत्सव:
(ख) उत्सवम्
(ग) उत्सवान्
(घ) उत्सवौ
04. शिवा – रमे! अद्य विद्यालये संगीत-प्रतियोगीता भवति |
रमा – शोभनम् | तत्र मया अपि गीतं ………… |
(क) गायामि
(ख) गायति
(ग) गीयते
(घ) गीयन्ते
प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- अहं नित्यं प्रात: (07:00) ………………..वादने उद्यानं गच्छामि |
- तदन्तरं (08:00) ………….. वादने गृहं प्रत्यागच्छामि |
- तदा (09:30) ………….. वादने मनोरंजनाय दूरदर्शनं पश्यामि |
- (12:45) …………..वादने पठनात् मुक्तो भवामि |
- तत्पश्चात (02:15) …………….वादने क्रीडाक्षेत्रं गच्छामि |
प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3)
- गंगा हिमालयात् प्रभवति, यमुना …………… प्रभवति |
- विद्यालये …………. कार्यक्रम: भविष्यति |
- ……………..वृष्टि: प्रारभत |
- धनस्य ……………..प्रयोगं मा कुर्यु: |
मंजूषा
सहसा, वृथा,श्व:, कुत: |
प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
1. क्रीडाक्षेत्रे छात्रा: पठथ: |
(क) पठसि
(ख) पठथ
(ग) पठाम:
(घ) पठन्ति
2. ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति |
(क) भवति
(ख) भवतु
(ग) अभवत्
(घ) भवेत्
3. बलीवर्द: शरीरेण दुर्बलम् आसीत् |
(क) दुर्बल:
(ख) दुर्बला
(ग) दुर्बलस्य
(घ) दुर्बलात्
4. महावृक्षा: सेवितव्य: |
(क) महावृक्षे
(ख) महावृक्ष:
(ग) महावृक्षस्य
(घ) महावृक्षम्
खण्ड: ‘घ’ (CBSE Sanskrit paper-2024 class-10)
पठितावबोधनम् (Read understanding)
प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय: | भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करं आसीत् | स भारवेदनया क्रन्दति स्म | तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच – “रे दुष्ट ! तस्मिन् दिने त्वया अहं चोरिताया मंजूषाया ग्रहणाद् वारित: | इदानीम् निजकृत्यस्य फलं भुंक्ष्व | अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादंडम् लप्स्यसे” इति प्रोच्य उच्चैः अहसत् | यथाकथंचित् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ | न्यायाधीशेन पुन: तौ घटनाया: विषये वक्तुं आदिष्टौ | आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकम् अपसार्य न्यायाधीशम् अभिवाद्य निवेदितवान् – मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि “त्वया अहं चोरिताया मंजूषाया ग्रहणाद् वारित:, अत: निजकृत्यस्य फलं भुंक्ष्व |
अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- सुपुष्टदेह: क: आसीत्?
- अभियुक्ताय भारवत: कस्य वहनं दुष्करं आसीत्?
- कृशकाय: क: आसीत्?
आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- आरक्षी अभियुक्तम् प्रति दण्डविषये किम् प्रोच्य उच्चैः अहसत्?
- अभियुक्त: कया क्रन्दति स्म?
- उभौ शवमानीय कुत्र स्थापितवन्तौ?
इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “त्वं वर्षत्रयस्य कारादंडम् लप्स्यसे” अत्र कर्तृपदं किम्?
- “चोरिताया:” इति विशेषणपदस्य विशेष्यपदं किम्?
- “प्रणम्य” इति पदस्य किम् पर्यायपदं गद्यांशे प्रयुक्तम्?
प्रश्न –13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् |
पिता अस्य किंतपस्तपे इत्युक्तिस्तत्कृतज्ञता ||
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- पिता कदा विद्याधनं यच्छति?
- पिता कस्मै विद्याधनं यच्छति?
- क: तपस्तपे?
आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- का उक्ति: कृतज्ञता?
- पिता पुत्राय कीदृशं विद्याधनं यच्छति?
- पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?
इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “सुताय” इति पदस्य पर्यायपदं किम्?
- “महत्” इति पदस्य विशेष्यपदं किम्?
- “यच्छति” इति पदस्य कर्तृपदं किम्?
-
Pre-board exam 2024-25 Sanskrit class-10 Question Paper
-
Pre-board exam 2024-25 Sanskrit class-10 Answer sheet (evening shift)
प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 )
राम: – अहो ! उदात्तरम्य: समुदाचार: | किं नामधेयो भवतो: गुरु:?
लव: – ननु भगवान् वाल्मीकि: |
राम: – केन सम्बन्धेन?
लव: – उपनयनोपदेशेन |
राम: – अहमत्र भवतो: जनकं नामतो वेदितुमिच्छामि |
लव: – न हि जानाम्यस्य नामधेयम् | न कश्चित् अस्मिन् तपोवने तस्य नाम व्यवहरति |
राम: – अहो माहात्म्यम् |
कुश: – जानाम्यहं तस्य नामधेयम् |
राम: – कथ्यताम् |
कुश: – निरनुक्रोशो नाम |
राम: – वयस्य, अपूर्वं खलु नामधेयम् |
विदूषक: – (विचिन्त्य) एवं तावत् पृच्छामि | निरनुक्रोश इति क एवं भणति?
कुश: – अम्बा |
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- लवस्य गुरो: नाम किम्?
- लवकुशयो: गुरो: नाम क: पृच्छति?
- लवस्य पितु: नाम क: जानाति?
आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2)
- वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?
- कुश: स्वपितु: नाम किम् ज्ञापयति?
- क: लवकुशयो: जनकस्य नाम वेदितुम् इच्छति?
इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “जानामि” इति पदस्य किम् कर्तृपदम्?
- “वाल्मीकि:” इति विशेष्यपदस्य विशेषणपदं किम्?
- “माता” इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम्?
प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- य: आत्मन: श्रेय: इच्छति |
- सुरभि: पुत्रस्य दैन्यं दृष्ट्वा रोदिति |
- त्वं मानुषात् बिभेषि |
- काक: कृष्ण: भवति |
- हरितरूणाम् माला रमणीया |
प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4)
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा: |
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ||
मानवाय जीवनं कामये नो जीवन्मरणम् | शुचि ||
अन्वय: – (i)………….. प्रस्तरतले पिष्टा: नो (ii) ……………. | निसर्गे (iii) …………. सभ्यता समाविष्टा न (iv)………… | मानवाय जीवनं कामये नो जीवन्मरणम् |
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |
अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4)
एक एव खगो मानी वने वसति चातक: |
पिपासितो वा म्रियते याचते वा पुरन्दरम् ||
भावार्थ: – वने केवलम् (i) …………एव (ii) …………. स्वाभिमानी पक्षी वसति | स: (iii) ………….. वा म्रियते अथवा केवलं जलं (iv) ………….याचते अर्थात् स: सर्वं न याचते |
मञ्जूषा
चातक:, एक:, पिपासित:, इन्द्रदेवम् |
प्रश्न – 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4)
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात: |
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान् |
- कश्चन निर्धन: जन: परिश्रमेण किंचित् धनम् अर्जितवान् |
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात: |
- पुत्र: छात्रावासे रुग्ण: जात: |
- सांय-कालो जात: परं गंतव्यात् स: पुत्र: दूरे आसीत् |
- निर्धन: स्व-पुत्रं द्रष्टुम् पदाति: एव प्राचलत् |
- स: पार्श्वस्थिते ग्रामे रात्रि-निवासं कर्तुं कमपि गृहम् उपागत: |
प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
1. कश्चन निर्धन: वित्तम् उपार्जितवान् |
(क) वायुम्
(ख) फलम्
(ग) धनम्
(घ) अन्नम्
2. अपर: वानर: सिंहस्य पुच्छं धुनोति |
(क) अनेका:
(ख) अन्य:
(ग) प्रथम:
(घ) एक:
3. रसालमुकुलानि भृंगा: समाश्रयन्ते |
(क) हया:
(ख) नागा:
(ग) गजा:
(घ) भ्रमरा:
4. वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि
(क) पुत्र !
(ख) इन्द्र !
(ग) गणेश !
(घ) शिव !